पृष्ठम्:भरतकोशः-३.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुण्डलिचाकम् सम्पूर्णाभिनयस्तालेो जोडना कथ्यतेऽधुना । संधायकै वर्तमानं भविष्यत्याशयेो मिथः । नानापाटमनोहारि यद्वा सा तु जोडना । तालश्चत्युटोऽत्रापि जेोडनायां प्रकीर्तितः। अत्र वाद्याक्षरोद्धारं ताला वृतिसमन्वितम् । यथोचेितं प्रयुञ्जीत बुध्या युक्तिविशारदः । पाटतालेोद्भट्टितश्ध समेोद्वृत्तस्रिताडितम् । स्वस्किश्चापि पाटाङ्गान्युलदिस्तु ततःपरम् ।। सरिकालुटितचैव पाश्र्वोद्वत्तो यथोचितम् । पाटाश्च जोडनायाश्च क्रमे कार्या यथोचितम् । एवं नृत्तं विधायाई प्रपञ्चमपसारयेत् । कुण्डविचारकम् विलोञ्जयते यत्र करो वामदक्षिणयोर्यदि । गतागतेद्दद्दिक्षु तिर्यग्व्यावर्तिता पुनः । कुटितोत्समकुतपदिष्टं तद्वाकुण्डविचारकम् (?) । ततः कुतपविन्यासी गाथनः सपरिग्रहः । वैपश्किो वैणिकञ्च वंशावादस्तथैव च । मार्दङ्गिकः पाणविकस्तथा दार्दरिकोऽपरः अवनद्धविधावेप कुतपः समुदाहृतः । कुन्तल-ताल वणैः षोडशभिः पादः कुन्तलेो लघुशेखरे। दूतमेकै भवेद्यत्र स ताल: खण्डसंज्ञितः । द्रतैर्लयेन गातव्यः कुन्दश्च प्रतिमण्ठकः ।। कुम्भः-राशिहस्त कुम्भराशौ प्रयुज्येत भरतार्णववेदिभि शावरी वेषयोर्गुञ्जापुञ्जभूषणयोः स्त्रियोः । नित्यं कुरञ्जीति विदुः गायन्त्योश्च स्वभाषया।। नाट्यशास्त्रे गन्धर्ववेदे ८२० नन्द्यावर्तस्थितावट्टी पादौ तिर्यक् गृलै तदः कुलीक्षिा लो ददै गपौ कुविन्दः स्यात् । मृ फुलीरिकेति सा प्रोक्ता चारी नृत्यविशारदः ।। तम् कण्ठे निरुपवनः कुश्रो नाम जायते । कूटमानम्-नाट्याङ्गम् धेरक्तकतकं चादेौ धीगुणांगं तु मध्यमे (१) कूटमानमिदं प्रोक्तं पाठाक्षरविचक्षणैः । कूर्मः -हस्त कुञ्चिताग्राङ्गलेिश्चक्रेयक्ताङ्गष्टकनिष्ठिकः मासनम् समेोऽग्रे कुंश्चितः पश्चादन्य: पादतु आनुना पृथिवीं संश्रितो यत्र गारुडं स्यात्तदासनम् । वामः सभः परो जानुबाह्यगुल्भ मेलन्क्षतिः । चरणोविद्यते यत्र तत्कूर्मासनमीरितम् । पार्श्वदेशैौ स्वितौ पार्श्वमस्तुशान्तौ गतौ शिरः । तदा नेितम्चत्केशान्निष्कस्य च पुनःपुनः । पृथगुक्तानितौ यौ तौ केशबन्धौ करौ मतौ । कुर्भ

श्याद्धे कुम्भः हम्मीरः