पृष्ठम्:भरतकोशः-३.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एका िकुञ्चितं कृत्वा द्वितीये एार्श्वतः स्थिते । यथेोलासं करौ तत्स्याद्रुमणात्कुञ्चिता भता । कुट्टमितम्-सात्विकभाव सानङ्गं रोदनाख्यै यस्तु कुट्टमितै विदुः! यद्वा:- रक्ष निर्दय मामित्थं किं झोपढयसेि प्रभो । दुःखाविष्करणं सौख्यादिति कुट्टमितं विदुः केशस्तनाधरादीनां ग्रहणे हर्षसम्भ्रमात् । सञ्जातस्य सुखस्यापि दुःखवन्नटनं तु यत् तत्कुमितमाचष्टे कुडुपादुद्भषा यत्र पाटा ये बाद्यसंश्रय तद्वाब वाद्यमाचख्युराद्याः कुडुपचारणाम् । कुण्डलीनृत्तम् अथ वेभनृपो वक्ति देवमार्गक्तचारिकाः । एकस्मिन् कुण्डलीनृत्ते सूडद्वयमुदाहृतम् । प्रथमै वाद्यसूडः स्याद्रीतसूडस्ततो भवेत्। नवतालश्च झङ्कारो रिगणेि तुडुकस्तदा । प्रबन्धाः सप्त विज्ञेया वाद्यसूड़े मनीषिभिः । एषु वाद्यप्रबन्धेषु नृत्तं स्यादुचिताङ्गकम् एषां सुसन्धिरुचिरः पद्धतिक्रम उच्यते । तसादौ देवताग्रीत्यै रङ्गविभ्रोपशान्तये । शुष्कवायं विधातव्यं गम्भीरध्वनिबन्धुरम् ॥ ततः सभायाः कुण्डल्या मध्ये यवनिकालयम् । पादपाटविशेषाणां वैचित्र्यालैौकसिद्धये । कर्तव्यं तत्र नीरन्ध्र स्निग्धा यवनेिकादिमा । अपरे द्वे यधनिके नीहारावरणोपमे । येन यवनिकास्तिस्रः क्रमाद्धाय यथोचितम् सकञ्चुकाभ्यां नारीभ्यां प्राग्भूतै चापसारयेत्। कुम्मः | कुम्भः ८१९ | आद्ये धृते तु नैपथ्ये नृत्ताचार्यस्तदन्तरे । स्थितो गणेश्वरं वाणीं रुद्राणीं च महेश्वरम् स्तुत्वा सभां सभानाथमाशीर्वादपुरःसरः। पाटै प्रसाद्य तद्नु पुष्पविक्षेपमाचरेत्। ततः संौन्दर्यलावण्यसै कुमार्यंतरङ्गि पादपाटैर्बहुविधैश्यमानैर्मनोहरैः। प्रेक्षकाणां वितन्वानां नयनानन्दकन्दली ! नैपथ्योत्तालित! भूत्वा नर्तकी नृत्तमाचरेत्। तत्रादौ भवताल: स्यादुद्वाहपरिवर्जितः। ध्रुवखण्डानि षट् तत्र त्रयस्त्वाभोगखण्डकाः ।। चञ्चत्पुटचैकतालेो द्वितीयश्च ततःपरम्। पञ्चताल रूपकश्धाङ्कतालश्चाथ मट्टकः ।! प्रतिमट्टश्चेति तालाः खण्डेषु नवसु क्रमात् । तालाः प्रोक्तास्ततस्तेषु कथ्यते नर्तनक्रमः । आद्यायां प्रतिसीरायां तालश्चचत्पुटो भवेत् । मानश्च दक्षिणः प्रोक्तो गोपुच्छश्चलनिर्मितः ॥ वेितालोचालनश्चाचकारस्त्वादौ भवेदिह। तृतो विलम्बिते माने गुरुकालै प्रयोजयेत् ।। मात्राद्वयं चिक्षमाने द्रते भास्राद्वयं तथा । एवं मानत्रयेऽप्यस्य तत्तन्मान्नानुसारतः । यथोवितं प्रयुञ्जीत पाटाक्षरकदम्बकम् पार्श्वद्वताभिधे पाँटं चाचकारे प्रयोजयेत् ।। पाटा; स्थित्वा प्रयोक्तव्याः पार्श्वयोरुभयोरपि तलताडेिकमादौ स्यात्सरेिकावेष्टने तत उद्वेष्टनं निकुट्टश्च पुराटी तदनन्तरम् । कुत्तोरुताडितै पृष्टोत्क्षेपः स्वस्तिकताडितम् ।। त्रिताडितै ततश्चार्थस्खलेितोत्क्षेप एव च । पर्यायताडितं पाश्चरुताडितसमाह्वयं ततश्चाद्धेपुराटी च क्रमताडितमेव च। ततः परं लताक्षेपः पाश्र्वताड़ितसंज्ञितम् सम’ स्वलितका चेति पाटा विंशतेिरीरिताः । एते पुनःपादपाटाश्चारुसन्धि समुज्ज्वला । पूर्वविधाद्विसाराणां तस्यान्ते च यथोचितम्। चतस्रष्वाद्यमात्रासु योज्यमाने विलम्बिते । अवशिष्टासु भात्रासु पादानेकान् यथोचेितम् । अश्चितं घरणं कृत्वा पूर्व माने तुमध्यमे ।। त्रिताडितं कृते भाने पूर्व कृत्वा यथाक्रमम्। सम्भवेन प्रयुञ्जीत शोभातिशयनिर्भरम्