पृष्ठम्:भरतकोशः-३.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पोद भुष्टिविलुठितस्यैकस्तदूध् एवं सति पुनर्थेत्र ध्यत्यासात्करयोः क्रियाः । चालयशैस्समाख्यातं मण्डलामिदं तदा । अङ्कष्टाभ्यां समं तन्ध्योः स्पर्शनं च कलें तु तत्। अन्योन्याभिमुखौ वार्धचन्द्रौ कलशसंशिक भूचारी नटने पूर्णवस्तुनिर्देशभावने जलावगाहे कलशे युज्यते कलशः करः । भरतकल्पलतामञ्जरी झलहान्तरिता-नायिका चाटुकारमतिजीवितनार्थ कोपतः समुदीर्य पुनर्वा । तप्यतेऽनुशयमन्मथभावैः कथ्यतेऽल कलान्तरिता सा ॥ त्रिविधा सा च विज्ञेयां त्रिमार्गनियतादुधैः चेित्रे द्विमाला कर्तव्था वृत्तौ सा द्विगुणा स्मृता। चतुर्गुणा दक्षिणे स्यादित्येवं त्रिविधा कला । अष्टमात्रा कला ज्ञेया मार्गे दक्षिणसंज्ञके ! वर्तिकस्य चतुर्मात्रा कला चिसा द्विमात्रिका । दुतो चित्रतरे तस्या लघुश्वित्रतमो मतः। नाट्यशा कलाः पञ्च तथा सप्त पुनर्नव च कीर्तिताः । दशैकादश चैवैते सङ्कीर्णा. समुदीरिताः। न शेषामुपयोगोऽस्ति सप्तरूपे धुवासु वा।। सङ्गीतअकरन्दे ८१५ । । धृष्ठतोऽस्य द्वितीयेऽपि तदङ्गुल्यन्तरङ्गुलिः । निवेश्यः करयोः प्रान्ते यथाडुट्टै बहिर्गतै } स्यातां तथाविधमिमं छलापं हस्तकं विदुः । कचिच्छेषफलं प्राहुरभिनेयेऽत्यहीश्वरे । रङ्गतालेषु विज्ञेयो लघुश्चैको शुरुद्धयम् कलापो मण्ठकस्तेन रसे रौद्राभिधानके ।। सम्मुखावावुखी चैव पुनयैव हसन्मुखी । पादास्फाली विलम्बीच हातोऽनुगतस्तथा। चिखका पञ्चका रूढेत्येवैष ििवधेक्षिा । सर्वगात्रेषु शिथिलो यथा नृत्यति केवलम् । चक्षुषा श्लाध्यते वाचं रेखा स्याश्चित्रवालात् ।। ) ; चकितेव निरीक्षन्ती पश्चाद्वामेतरं मुहुः । प्रचारं धृतन्वङ्गी च तन्वती विविधं दूत । प्लुतमानादसंबाधे विद्धती करानपि । यत्रार्धचन्द्रभृतीन् स खङ्गाद्यः कलासक्तः नायको वण्यैते यन्नेोत्तमः स कविचारकः । गन्धर्व शुः कलासमे विद्युत्खौ मृगबकसंशैौ वसंझमपरमपि िद्वतीयम्। एते हि षट्रप्रभेदाः पृथग्विभिन्नाः कलासकरणस्य ।। विद्युत्खौ प्लुतो गुरुणा द्वैौ मृगबकैौ च मण्डूकः। लघुता द्रतेन इंसः परिमीयन्ते क्रमात् षडमी. ॥