पृष्ठम्:भरतकोशः-३.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विद्युत्कलाख टः सोढा खङ्गश्तुविधः कृतिभिः एको छ्गकलाशेो वन्कसंज्ञः स्याञ्चतुर्धात् ।। दुर एकोऽपि चतुर्धा इंसकलास्तु विधा ज्ञेयः। एवं द्वाविंशतिधाः कलासभेदाः समासेन । स्वस्तिकं कैट चैव मुष्टिकं च पताककम् । तुरः भातः कुर्यात्करान् यत्र तु नर्तकी । कृतै हे त्था याते पाते स स्याश्चतुर्थकः । धातस्तन्न.चतुर्धा स्यादूर्वाधः पाश्र्वोद्वेये: खङ्गापूर्वकलासस्य भेदा एते चतुर्विधाः । सर्जन्येो तिर्यगाकारे मिथुनं मध्यपर्वणि । ईषच कुटिले स्वच्छो तदोक्तः कलेिहस्तकः कळहे निशद्वे द्वे प्रयोज्यः शत्रतर्जने । ४ तालस्य यैः कलापूर्तेः क्रियते ते कलेोद्भवा उतानवञ्चिताद्यन्तु नलिनी पद्मकोशकम् अथेमाने विधायैतद्धरतोढशकं परम् । संयुतैर्वियुतैर्वाथ करैत्यं सभाचरेत्। मध्ये नध्ये भ्रमरिक गीतान्ते च प्रदक्षिणम्। निस्सारुरासधं वाधस्तालः त्वेच्छाकरकरः । आलापोऽपि स हस्तः स्यालयो हस्तानुगः स्मृतः। दूरे पावप्रचारः स्याज्क्षपयामिति तद्विदः। झाल्बडे हस्तको शेयः स्वेच्छया तु लयालयः॥ षट्स्वेतेषु चैव गीतेषु कलासः स्याद्विकल्पत झल्यतालविधिज्ञेयो मण्ठकत्येव सूरिभिः । ८१६ कुम्भ: कुम्नः । न्भ कल्याणनाटो थिः संपूर्णे त्रियो भवः । पङ्कजवयेऽपि कैश्चितु संप्रदिष्टो मनीषिभिः। कृपाणपार्गिजदन्तपत्रसुवीरवेषः समरे प्रविष्टः । प्रचण्डमूर्तिः किल रक्तवर्ण:कल्याणनाटकथितोमुनीद्वैः ॥ रेि ग म प ध नि सरेि स रेि ग म प ध नि छ सङ्गीतदर्पण फैबुजः-शासक रासकः कंबुजस्तेन गीयते गीतकेोविदैः । साधारणं भवेत्तञ्च द्विष्कारतया द्विधा । स्वरसंयोगतो जातिसंयोगात्तत्पुनर्मतम् । चतुर्थाद्वयं निसर्गा मध्यमाश्रयतो भवेत्। काकलीसाधारणै स्यात् षड्जसाधारणैः पुनः। निषाधर्धभाभ्यां च षङ्जाद्यन्तश्रुतिद्वयम्। गानं क्रूरतरं यस्य स काकीत्यभिधीयते स्वरजाता रागजाता चान्यजा देशसम्भवा क्षेत्रजा यन्त्रजा चेति तासां लक्षणमुच्यते। काण्डारुणा तु कथिता तारस्थाने सुशीघ्रता । गमकैर्विविधैर्युक्ता कौशल्येन विभूषिता । स्तम्भादिषु यथालोके पाद्यत्करणं तथा । यत्र काण्डारणा रागे स्थायास्तेत्युः समुद्भवा कुम्भः