पृष्ठम्:भरतकोशः-३.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षिप्ताकोऽध वा यल करेिहस्तममुं विदुः । तत्र द्विवचनै घटबचतुरस्रवत्। झिाब्दै विजानीौ यौ वा द्विवचनं तयोः यथा'धटपटौ स्याताम्रालखटकामुत्रौ । करिस्ताकृतिस्त्वेको दृश्यतेऽत्र लताकरः। इति कर्तव्यतात्कन्या स्यादेकवचनं ततः ।। न चात्र करिहृत्सत्वमेकैकत्र पटत्ववत्। न चात्रैकः ऋरिहस्तशुब्दवाच्योऽपरः करः । नैकशेषो न च द्वन्द्वो यतो द्विवचनं भवेत्। आप्रेडितं चैकवचनं मुनिना सर्वदर्शिना । संहितस्थानमास्थाय चरणो यत्र घर्षति । धरणीं याश्र्वदाभ्यां करिहस्ता तु सा स्मृता । 'संहतस्थानकै स्थित्वा पार्श्वभ्यां घर्षतः क्षितिम् । चरणौ यत्र सा पारी करिहस्ता प्रकीर्तिता सङ्गीतमुक्ताबली देवेन्द्रकृता कहितालक्षणम्-देशीचारी संहृतं स्थानमाश्रित्य घर्षतश्चरणौ भुवं । पाश्र्वद्वयेन यत्रैषा करिहृत्ता प्रकीर्तिता ।। करुणे गुरुणैकेन कूरुषः करुणायाश्च ते १थाया येषु स्यात्करुणो रसः । असंयुतः कियन्तोऽपि कियन्तः संयुताः परे । नृत्यहस्ताः कियन्तः स्युरित्थं हस्तारुिधां मताः । हस्तेनैकेन कर्माणि येषां ते युरसंयुताः। येषां हृप्तिद्वयेनैव कर्माणेि ते तु संयुताः । मोक्षदेवः ८१४ नृत्यमाखास्थिता ये तु न किञ्चिद्वस्तुवाचकाः अङ्गहारेण सहिता-नृत्यहस्तास्तु ते मता । कर्णधुग्भप्रकीर्णकम् उपकर्णे यदातिर्यग्लुठितौ क्रमतः-करौ । निजे पाश्र्वे पुरोदेशपर्यन्तै यत्र तत्तदा । कर्णयुग्मप्रकीर्णाख्यं चालयं कथितं बुधैः।। निपधत्रितयं यत्र संपूर्णो वा रिधोन्क्षितः । दिनान्ते गीयते नित्यं कर्णाटोऽथं सुखावहः । कर्तरी वामहस्तेन चञ्चलाङ्गुलेिनाहतेः। तिरिटि रिटेिरि किटथे। िडिगितरकिरेि किडटेंहें किट एक: पादलुठेितं वा लोहडयैव स्वस्तिकाही रविता छोहडी मता। यदाचितवदुहत्य दृण्डवन्नृत्यकोविद । चरणाभ्यां स्वस्तिकाभ्यामञ्चिते परिकीर्तितम् । शुः ऊरुबेणीगतिथैव तालः स्यालघुशेखरः। ऊरुवर्तनिकायुतं तत्कत्रैमभिधीयते । झीतमुक्तावली देवेन्द्रकृत भाधुर्य यत्र बाहुल्यात् ध्वनौ । कुम्भः