पृष्ठम्:भरतकोशः-३.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वराथै पाटपूर्व च धन्धादं पदपूर्वकम् । तेनाथं विरुदादं व.वेिक्षवं मिश्रकं तथा । इत्यष्टधा स्यात्करणं लक्ष्माणं महेऽधुना। झरणैः पञ्चदशभिर्युक्तः करणनैरिकः। सिंहाकर्षितमादौ स्यालतस्ळविलासितम् ।। वृश्चिकं च ततः प्रोक्तमग्दृश्चिककुट्टितम् लतावृश्चिकसंज्ञे स्याद्दण्डदेचितकंतत:। ट्न्तपक्षे चोध्र्वजानु तलसंस्फोटिताभिधम् । विद्युत्प्रान्तं दण्डपादं ललाटतिलकामिधम् । एतानि द्वादशेोखानि पूर्वेषां मतलो यथा । सङ्गीतमुक्तावली करणेषु क्रम प्रायोपक्षःस्थितः कायों वामतु करणे करः। दक्षिणस्तु करतत्र करणस्यानुगः स्मृतः । तलपुष्पपुटल्यादौ प्रयोगात् ज्ञायते किल । पुष्पैः स्याद्देवतापूजा मङ्गलार्थतयेति च । गङ्गावतरणस्यान्ते कीर्तनान्मङ्गलं ततः । सर्वकार्येषु विज्ञेयः सोऽवदद्भरतो मुनिः। वामः करोऽक्ष करण: प्रायो वक्षस्थितो भवेत्। दक्षिणस्तु करस्तत्र करस्यानुगतः स्मृतः । तलपुष्पपुटस्यादौ करणस्य प्रकीर्तनात्। प्रारम्भे देवताधूजा पुष्पैः कार्येति सूच्यते ॥ भङ्गलं सर्वनृत्यानां समाप्तौवाचरेदिति । गङ्गावतरणस्यान्ते कीर्तनादवदन्मुनिः । कुम्भः ८१३ सभवति क्रमाद्या परितेऽतितूर्णजाता कररेचकः भ्रमणतति:। विरचितवरहंसहंसपक्षाकृतित इति प्रचुरोपस्त्यकत्रीं। कुम्भः संयातस्थतिकौ स्यातां झटिसूर्धगतै थिः । वर्तनात्विस्तकं कृत्वा अतो भूलसंयुखौ ॥ भ्रभियित्वा विलासेन कर्मणां दोलनेन छ । अंसांते लुठिौ स्वैरमेकै भण्कुलोऽबैौ। निर्गतामिमुखौ स्यातां भुजौ पर्यायतो यदि । पश्चात्स्वस्तिकबन्धेन रमणीयेषु केष्वपि ।। करहीनः कम्प्युक्तशिर उीय गायति कराणां भिन्नामिता करौ हि त्वरितकीभूय विच्युतैौ विप्रकीर्णकैः । उध्र्वमण्डलेिभावेयं पार्श्वभण्डलिनवि । विशेषणे चोल्बणयोः कर्तव्थावलपलवौ। विशेषणविशेष्ये च स्यातां तौ भिन्नाभेिनैौ। नालमुत्पलमेित्य नहीहं पङ्कजद्वयम्। प्रसिद्धरुपपत्त्यर्ध युक्तिरेता मयोदिताः। आचार्याणां तु सर्वेषां पृथगुद्देहालक्षणम् । गानेन गतिो यस्तु करालेयभिधीयते करिहस्तलक्षणम् स्पृशन् करिकराकारः पाश्र्वोश्चलताकरः। उन्नतो दोलितोऽन्यस्तु कर्णस्वः खटकामुखः। म्