पृष्ठम्:भरतकोशः-३.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विंशतिःकरकर्माणि न तु लक्ष्माणि लक्ष्यते धूनने श्रेषश्लेिषौ दाक्षेो क्षणोक्षणे ताडनै तोलनं छेदभेदौ स्फोटनमेोटने । विसर्जनभथाहूनं तर्जनं चेति विंशतिः । एकविंशत्यङ्गुला या दैध्यैइसमिताथवा। सार्धहस्वमितं आर्न चतुरङ्गुलकाभिधम् । परिधौ दधती वत् द्वादशाङ्गुलकेऽथवा । चतुर्दशाङ्गुले चर्मबन्धनैस्तत्र वेष्टिते । अण्डल्यौ लोइजौ चैव दधती परिधौ पुनः। ततश्चतुर्दशच्छिर्दू वलयद्वितयं तथा । मुखयोः कलव्याहं तन्त्रीतिययुक्तयेः । निक्षिपेद्विमिकास्तत्र रन्धेष्वेवान्तरक्रमात् । द्वाभ्यां द्वाभ्यां ततस्तासां विनिकाभ्यां यथाक्रमम् ।। मत्स्याकृतं दृढं स्कन्धं कृत्वा कृच्छामकल्पयेत् । शान्तयोः संयुतप्रान्तै स्कन्धे वापि कटीतटी ॥ धृत्वा तां वादयेत् विद्वान् कोणाभ्यां बीजवृक्षजाम्। खदिरद्रुमर्ज वापि चर्चिकाद्वयदेवताम् । करटेति पदुशायं पाटवर्णविराजितम् । टेिकरीमि कटीरीति पाटद्वन्द्वं यदुक्तिगम् । न्म: न्। कॅझारत्वम् सुल्यस्याद्देवता स्तोभलडे झन्ये पाटाः प्रयोरुतव्याः पट ये प्रकीर्तिताः । विन्नस्तिभाक्षझर्तव्यः सोऽष्टाङ्गुलमुखद्वयः । बिली वत्सनाकक्षा मशे द्धसरुको भवेत् । झुखयोश्चर्मणे नद्धो मण्डलिद्वयमण्डितः । छद्धः सूक्षगणैर्गाढं मध्ये चैव निपीडिता । चत्वारिंशाङ्गुलावेष्ठा एकविंशाङ्गुलायता । द्वादशाङ्गलवत्ताव कीजवृक्षेोडूछा सा । बलयेन च कर्तव्यो लोहजे सूत्रवेष्टते । तयोर्वेष्टनमुद्दिष्ट त्रिचत्वारिंशाङ्कव्ठम् करदास्यविधातव्या तेिस्रश्यंशसमावृता । वधिके दक्ष संयोज्ये एन्धेष्वेकान्तरेषु च । सम्मुखे तेन बध्नीयान्मध्ये मत्स्याकृतिर्भवेत्। अच्छया वेष्टयेत्प्रान्तं शेषं स्कन्धिकयैन्यैसेत्। करटास्यविनेिर्दिष्टा वक्फूद्वयनिवादिनी । उत्सवे च विवाहे च यान्नायां नृपमन्दिरे । इत्यादिसर्वकार्योषु करटा विनियुज्यते । रिभितोश्यनीरिंभितो द्वादस्तु तथानुबन्धः स्यात् । पङ्गविधो विज्ञेयो वीणावाद्ये करणधातुः । स्थालानां मृतहृत्तानां चारीणां य: सभामः । छवितानां समाख्यातं सेयं करणभातृका मुहुःप्रसारिताविद्धाहू तदनुसारिौ चरणावादितालेन प्रसरन् मध्यमानतः