पृष्ठम्:भरतकोशः-३.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिरस्युरसेि कण्ठे च त्रिषु चेन्मधुरो ध्वनिः। ब्रिस्थानशेोभा कथिता तद्दा शीतविशारदैः । अथवा स्यादसैः पाणेर्विरलप्रस्ताङ्गलेः । तिर्यग्भ्रान्तिरथेो यस्यात्कण्ठस्य विधुतभ्रमः । स कण्ठरेचकः प्रोक्तः कण्ठरेचककोविदैः । फणिभाषायुते वीरे रसे कन्दुकतालुके। लघुद्वयं विरामान्तं ताले कण्दुकसंज्ञके ।। संहिताङ्गुलयो यन्न सन्त्यो वर्तुलतात्मताम्। कदम्बोऽसै रसास्वाद् हस्तके विनियुज्यते । संहतानाभङ्गुलीनां वर्तुलाकारमेलनम् । कद्भ्धहस्तकं प्राहु रसास्वादेश्वसैौ भवेत् । स्फुटै रतं विभक्तं च समं शुद्धप्रहारजम्। नृत्यानुगै वर्धमाने वाद्यवादनमिष्यते । कनिष्ठासारितन्यायविधिरुक्तः सविस्तरः । अन्येष्वासारितेष्वेष विज्ञातव्यो विधिबुधैः ॥ अहाकल्पविभेदेन नामान्तरजुषो विधेः । कपालंरष्टभिर्गतिं प्रथमामित्यगात्ततः। समपादस्थितो भूमौ शीर्षस्पृश्य च भूतलम्। नागवृतिं वितनुते कृपालघूर्णितं हि तत्। ८११ न्यूनाधिकश्रुतिगयन् स्वरान् कपिल ईरेिः कपिलस्वरसन्दर्भक्रमान्न्यूनाधिको भवेत् लघुद्वयं गुरुश्चैकस्तालोऽयं दर्पणः स्मृतः। यस्मिन्ताले रसः शान्तः कमलो अण्ठको भवेत् । म्पः कम्पितस्तु सुरते गायक त्वस्या गानकाले तु कम्पनात्कम्पितो मतः त्रिस्थानेषु स्वराचैरु बेोक्ताः कल्पितं विदुः। गीतं स्वरपर्यु प्रदेशे कुण्डलस्य च । स्थितेन पञ्चमीजातिमुपजीव्य लयान्वितम् । तद्भार्न कम्घलं नाम प्रसिद्धं मार्गश्त्र्मने ।। अल्पमध्यमगान्धारं धमपन्यास पञ्चभम् । स्वराणां बह् ... ... धरल्पता बहुतावशात्। अन्वितं कम्बलं गानमीरितं मार्गवेदिभिः । श्रत्व कम्बलनागाय रं प्रादान्महेश्वर कुमः