पृष्ठम्:भरतकोशः-३.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थामानामधिको नो सुकुशलो माधुर्यवेित्सुध्र्वनो वाद्येऽधोमुखवाद्यजे निपुणधीः स्यान्त्यगीतादिनः। साक्षात्स्थापयता स्थितौ जनमनोहारी स्वयै रञ्जकः पात्रस्यापि हृदेव रूपकविधौ निर्माणकर्मो दुरः । नृत्यस्याखिलनृत्यवित्समंमुखमायाप्रणीरग्रणी देोक्षाणामपिधानवित्स्वयमसौस्यान्मृत्यगीतादितः। प्राप्तमौढिलुशास्तवाक्यविधुरो धीरो गुणोद्भासको नाट्ये शुद्धगुणार्णवो निगदितस्तज्जैरुपाध्यायकः । उषेोहनानां वर्णसङ्गह यान्यक्षराणि तान्यख वक्ष्यन्ते गाणकृत्तये । लघवः षोडशाचे स्युर्भानुसङ्कथा द्वितीयके । लघवेऽष्टौ तृतीयस्य चतुर्थे वेदसम्मिताः । उपोट्ने क्रमादेषमादान्ते व विन्यसेत् ।। आदौ दिन्ने युगं प्रान्ते झण्ठमित्यक्षरद्वयम्। दिझण्ठान विन्यासः कलामानानुसारतः । उपोहनानां पञ्चानामित्युक्तो वर्णसङ्कहः । उमातिलकताले तु द्रतौ लघुगुरु मृतै । वाराख्यस्वडताल: स्याद्विद्वद्भिस्तेन गीयते । पद्माकोशाभिधौ हस्ताधुरोदेशसमाश्रितौ । व्यावृत्तचलिताकारावुरः पार्श्व इति स्मृतः । नाले च पायुगले मर्मोक्यां च विशेषतः। मुखनाट्यानुयोगेऽपि युज्यते पूर्वसूरिभिः भरतकरूपलंतामधरी एकशोऽरस्थितोत्तानेऽन्यस्मिन् पार्श्वप्रसारितौ। ॐयावर्तितालपत्रीकृत्योरस्थो यदा करः । तदेवारालातां प्राप्य यन् पुरा मण्डलाकृतिः । स्वपा नीयतेऽन्यस्तूद्वेष्टितक्रियया गतिः । अन्येऽप्येवं करो न्यासादुरःपार्धार्धमण्डलै ॥ गान्धर्ववेदे ८०६ । स्वस्तिकाकृतिां नीत्वा निन्तौ वहेिरेव तत् । करौ निवृत्तौ वेगेन मिथस्सांमुख्यधारिणौ । यत्रोरोभ्रमसंबाधचालयं ततुदीरितम्। विंशत्यङ्गुलदीघा स्यात्सप्ताङ्गुलमिता मुखे। मुष्टिप्रविष्टमध्यासा त्रिवलीलोहमण्डली । कवचानद्धवद्न सप्तरन्धैः सुयन्त्रता । मध्ये च वेष्टिता रज्वा सूत्रनिर्मितया दृढः ॥ ऋच्छास्कन्धे विधायैषां सव्यदक्षिणपाणिना । तदाहादाक्षरैः एटैर्वाद्नीया विचक्षणैः । मधुपानप्रमत्तानां येषितां लास्यनर्तने । वादनीया विशेषेण उरुलेोः ध्वनिसंयुता । उल्बणौ तु करौ कृत्वा नन्द्यावर्तकुलीरकौ। क्रमेणेोलालयेद्यत्र चरणौ गगने नटः । उछालः स तु िवज्ञेयः चारिका मूर्धसंस्थितः । सङ्गीतमुक्तावली देवेन्द्रकृत। यः क्रन्दु कवदु.......... प्रतिगृह्योलासितोऽसौ स्थाय उक्तो मनीषिभिः। प्रतिगृह्याविलम्बेन क्रियते यो विलम्बितः । गीतत्वविदा यन्न स्यादालम्बविलम्बकः । प्रस्ताकुञ्चितः स स्याद्यः प्रसार्यावकुञ्चितः । वेगेनोऽर्घ स्वरा यत्र प्रेर्यन्ते गीतकोविदैः । उलासितो भवेत्स्थायस्तत्र संप्रतिपत्ति । घ्राणेन भन्दमापीतो मरुदुलासितोमतः । हृद्यगन्धे च सन्दिग्धेष्वर्थेष्क्ती विचक्षणैः। सोमेश्वर कुम्भः