पृष्ठम्:भरतकोशः-३.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशैः शरीर धर्म कजलं परिकीर्तितम्। छान्तरं जाठरं च नाम्रः स्थायिमुद्दली ॥ पराङखौ हंसपक्षौ व्यावृत्तपरिवर्तितौ । जयशब्दे प्रयोक्तव्यावुद्धती मेनिरेऽपरे। हारो वाससर्जन्या उद्धष्टमिति संज्ञित्म् । धूपैरधिष्टित्क्षोणिस्कन्धाश्धस्यशेिरस्तदा। सुमुद्वाहितं प्रोक्तं प्रओललाव्यवस्थितौ । उद्वेष्टनं चेष्टयेिवा पृष्ठतोऽङ्कौ प्रसारिते। पताकखण्डविन्यासादुपधान इतीरित निद्रांयामथ चिन्तायामुपधाने अयुज्यते । पताकंगण्डविन्यासादुपधानकरो भवेत्। निद्रायामथ चिन्तारामुपधानो विवर्तते । नायकस्य गुणोत्कर्षकथका उपनायक वचोभङ्गीषु चतुराः सखाया. कार्यसाधने । पीठमर्दो विटचैव विदूषक इति त्रिधां । सोमेश्वर इम्मीर नाशा कुम्भ : सङ्गीतनारायणे शुभङ्करः ८०५ | श्रलोभ्यान्य स तूपपत्तिरित्युक्तः विद्वद्भिरिह शास्तः उपविष्टस्थानानि स्थानानि चोपविष्टस्य क्षानीदानीं प्रचक्षते । स्थे विष्कम्भिते ऋान्तं मुकुटं च मदालसम् । अस्तालसै जानुगतं मुजानुलेि मुक्तकथ् । दन्तानामवलोकनै प्रचलिता गात्रे विकाशो दृशोः प्रफुलोऽपि च नासिकाय जठरः खलः सकम्पो भवेत् । वत्रं स्याद्विकृतं शिरः प्रचलितं दूतनौ पीनता तत्पूर्वं कथितं पुरोपहसितं लिङ्गं मतङ्गविला ॥ कविच्छायानुकारित्वादुपाङ्गमिति कथ्यते । उपाङ्गेषु अपस्थानवराटी ज५९था+५टी स्यान्मनिधैर्मन्द्रभूषिता षड्जांशन्याससंयुक्ता गीयते शुचिहासयोः । उथाध्यायः रूपवान्नृत्यतत्त्वज्ञो वाद्यवादनवेदिता । वाद्यप्रबन्धनेर्माणकुशलो लयतालयोः । कोविदो मुल्यवाद्येषु शिष्यलक्षणदक्षिणः। प्रतिष्ठपयिता गीतनृत्यवाद्यव्यवस्थितः । रक्षकः स्थादुपाध्यायेो नृत्यदोषविधानचित् ॥ भूयस्त्वं निजसंप्रदायधिषणो मोहअझैः कृशै सेंधावान् ध्वनितस्ववित्सु निपुणस्ताले लये कोविदः । शिष्यं शिक्षयितुं नवीनरवना वाद्यप्रबन्धे सुधी रुद्रेताखिलनृत्तभङ्गिभणितैर्गाठ्यागमे पारगः ।।