पृष्ठम्:भरतकोशः-३.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऐ गुणैरोजःप्रसादाद्वैर्विविधैरुपशोतिम् । अजुमासोपमाथैश् शब्दार्थोभयसंश्रयैः । अब्कृतमलङ्करैः पाध्यमुत्तममुच्यते । १rवं स्याझर्तनाधारो नर्ते स्यात्सव वर्णका । बन्त्यति मनोहारि क्षेयै तत्पात्रमुत्तमम्। विविक्षश्लोकबन्धं यन्नानारससमाश्रयम् । अद्यमोहमकं तत्स्यालीलाहावमनोहरम् । अथाक्षरैः सन्निपातैस्तथा द्वादशभिर्युतम्। नैष्युििवविश्वथै पौरु भावमश्रितम् । एकाङ्गं शीर्वकं गत्वा द्विमूढं परिकीर्तितम्। क्षतभेोतमकेत्यादौ नकुंटं संप्रयोजयेत् । श्रीकं विचेिक्षार्थपर्द तथा चैवोपपादयेत् ॥ ततस्तु वस्तुकं कार्यमपरान्तकशाखया अशाक्षरेण कार्य तु शीर्षकं पञ्चपाणिना। इक्षोत्तमकं प्रेत्तं हेलातृत्तविभूषितम् नः लसानैो वामहस्तचेत्पताकस्तदुपयपि । वेभः मृत्रावली | त्रिपताकौ करौ किञ्चितियैश्च संमुरौ स्थिः । अंसकूर्परयोः िकञ्चिलतोरूर्धतस्सली क्षणं भूत्वा प्रचलितौ ज्ञेयावुत्तानवञ्चितौ । अंसकूर्परयोः किञ्चित्पुबनं मन्वते परे । उप्लुतावुत्सवे प्रेक्तौ । नेनोद्वह्यते शीतमित्युद्राक्षः प्रकीर्तितः उद्वाहः प्रथमे पादे भवेत्पूर्वं पदद्वयम् । पलवस्य त्रयं पश्चादेवं पञ्चविधानेि हेि । एवमेव द्वितीयेऽपि तृतीये पखवं विना । पदद्वयं भवेत्तस्मादुद्वाहे द्वादशां स्फुटम् । धुवे त्रीणि तथा भोगे पद्मेकं प्रकीर्तितम् । एवभेलाप्रबन्धे युः पदानां षोडा क्रमात् ॥ गीतमुद्राह्यते पूर्व येनोद्वाहः स उच्यते । पञ्चक्तिविधुप्सजगती तथातिजगती पुनः । शक्षरी चेति िनर्दिष्ट उद्धतानां तु जातयः । उद्धष्ठो विरसेो घोषात् ज्ञानतो गायनःस्मृतः । उद्धष्टो विरहाद्रष्टो गायेद्वीररसं च यः । ॐ हम्नाः