पृष्ठम्:भरतकोशः-३.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उच्छास उच्छास आघ्राणे कुसुमादिनः । उडुः-पाट उडुवस्तु सकोणेन ललितेन प्रवादनात्। तलहस्तेन वामेन पाणिना दक्षिणेन तु । समौ पादावासनं च समस्पृष्टन्तु भूतलम् । स्थानं तदुत्कटं योग्ध्यानसन्ध्याजपादिषु।। वैष्णवं स्थानकं यत्र समुन्नतमुरस्थलम् । कठिनाभिपरौ हस्तौ युगपत्कमोऽथवा । चतुरश्रमिदं प्रोक्तं अङ्गं नेत्रसुखावहम्। अंसैर्युद्धे यथान्याय्या धनुषःकरणं तथा । परिमार्जनमदानं ...... मुत्कटमुदाहृतम् । देवादितर्पणे सन्ध्या जपहोमादिषु स्मृतम् ॥ उत्कण्ठिता-नायिका नैवागतः समुचितेष्वपि वासरेषु प्राणेश्वरोऽतिगुरुकार्यवशेन यस्याः। दुर्वारमन्मथमहाज्वरवेपिताङ्गी मुत्कण्ठितां वदति तां भरतः कवीन्द्रः । पादमाकुञ्चितं पृष्टपुरतो वाक्षिपेद्यदि । जानुपर्यन्तमुत्क्षेपस्तदा चारी प्रकीर्तिता उत्प्रविष्टः उत्प्रविष्टः स विज्ञेयो यक्षारोहे स्रो घनः उपुत्य पार्श्वयुगलं कटिदेशे तु विन्यसेत् वण्या कराभ्यां शिखरे अलगोट्यूवनं भवेत् ॥ कुम्भः उन्म ८०३ | कर्तरीविन्यसेदेषा स्यादुपवनकर्तरी । उत्पुतभ्रमरी स्थित्वा समाभ्यां पादाभ्यां उत्पृत्य भ्रामयेद्यदि सप्तांगमन्तर......स्यात् उत्तभ्रमरीत्यसौ । उत्प्रतिभेदा अश्चितं चैककरणाञ्चितं स्याद्वैरवाञ्चितम् । दण्डप्रमाणाञ्चितं च कर्तचेितमेव च । तिर्यगञ्चितकं तद्वत्समपादाञ्चितं तथा। भ्रान्तपादाञ्चितं च करणे स्यात्ततः परम् । अलगं कूर्मालगं चोध्वलगं चान्तरालगै । लोहडी च तथा चान्यैकपादलोहडी तथा । कर्तरी लोहडी चैव स्याद्दर्पसरणं तथा । जलादेिशायनं नागवन्धं कपालघूर्णनम्। नतपृष्ट तथा मत्स्यकरणं च प्रकीर्तितम्। करस्पर्शनसंज्ञे च तथा चैवण्प्रतै मतम् तिर्यकरणसंज्ञे च तिर्यक्वस्तिकमेव च । स्कन्धभ्रान्तं खण्डसूचेि समस्तं च ततःपरम् ।। ततो विषमसूचीति बाह्यभ्रमरिका ततः । अन्तधैमरिका चैवचोक्षवैभ्रमरिक तथा । तिरिपभ्रमरी चाथालगभ्रमरिकेतेि च । चक्रभ्रमरिका नामोचितभ्रमरिका तथा ।। शिरोभ्रमरिका चैव तथा दिग्भ्रमरीतेि च एषामुपतिपूर्वाणि षट्त्रंशत्संहितानि च । उत्फुलः--हस्तपाट अलपत्रेन हस्तेन स्यादुत्फुलो नखाहतेः । उत्तमन्नायकालक्षणम् विदधत्यप्रियं पत्यौ प्रियमाचरति स्वयम् । घलभे सापराधेऽपि तूष्णीं तिष्ठति सोत्तमा। अशोक: कुम्भः