पृष्ठम्:भरतकोशः-३.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ह्योमै भुखै तेषां युग्मं प्रतिभुखं भवेत्। इत्येवं तुरङ्गानि ज्ञेथान्यासारितानि तु । चतुरामारितैर्बद्धं विज्ञेयं वर्धमानकम् ।। सोऽप्याहृतः पञ्चविधेो नादस्तु परिकीर्तितः । नखड़बाबुजचक्षणि लोहशारीरजास्तथा । अखं वीणादयः प्रोक्षः वैज्ञाधा वायुपूरकाः। देहनादेन ते युक्ता नादाः पञ्चविधाः स्मृताः । आहार्याभिनयः नैपध्यस्य िनधानं स्यादाः खचतुर्भुजः। पुस्तभूषाङ्गरचनासजीवः परिकल्पितः । आहार्थाभिनयो नाम नैपथ्यविधिरुच्यते । नाट्यप्रयोगः सर्वेऽपि यतस्तस्मिन् प्रतिष्ठितः । नाट्यस्य योग्यालंकारो नैपथ्यमिति कथ्यते ॥, नानावर्णाः प्रकृतयः पूर्वमाहार्य सूचिताः। आङ्गिाधरनिवैध्यैज्यन्ते तदनन्तरम्। हस्तो भाषाङ्गरचना सञ्जीवश्चेत्यनुक्रमात् । परावृत्य र शिरसो हाम्रा नेत्रनिकुञ्चनात्। २५ ईहामृगस्तु विज्ञेयश्चतुरङ्कख्रिसन्धिकः । बलात्कारांशशायै च नरविद्याधराश्रयः नाव्यशाले १९ ९ ८०२ शान्तश्श्रृङ्गारहास्यैस्तु जिसो हृदयङ्गः वधप्राप्तत्य कुवीं वधं तैसाहृथलः । सैरन्भं वरमानीय युद्धव्याजान्निधारयेत् । अनभ्यां नायेिकाभस्मिझायको मृगवदीक्षते । एष ईहामृगोऽयै सन्मुनीन्द्भरतोदितः । देवानामर....जार्थचरितो चैरक्रियाद्यन्वितो देव्यादिः अतिलायको न च वधः प्राप्तस्तधातोरणे ।

गर्वामर्षधिहीन एष कथितो वेदाङ्क ईहाछ्गः । साधिक्षेपैः पदैर्युतं चिलगीतार्थोजितम् । कोपप्रसादजनितमुक्तमत्युक्तकै विदुः। उग्रता-व्यभिचारिभाव मध्यमादिस्वराभष्मुमै च परिकीर्तितम् । देहस्य तिर्यग्भ्रमणात्समपादानन्तरम् तिभ्रमरीं नाम ऋते शङ्करकिङ्करः । समपादानन्तरं चेतिरश्चीं भ्रामयेतनुम्। क्रियते यत्र तामाहुरुचेितभ्रमरीहि नृत्तरन्नावली कुम्भः कुन्म