पृष्ठम्:भरतकोशः-३.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थालीया शाः ञ्जितख्तासां संप्रवक्ष्याम्यहं गतिम् । कृत्वावहित्थं स्थानं तु वामं या कटीतटे । आदै चारालमुत्तनं कुर्यान्नाभिस्तनान्तरे न निषण्णे न च लब्धं न चापि परिवाहितम् । कृत्वा गात्रं ततो गच्छेतेनैवेह क्रमेण तु। प्रेष्याणामपि कर्तव्या गतिरुदूभ्रान्तगामिनी ।। किंचिदुन्नतैिगांत्रेराजिद्धभुजविक्रभा। स्थानं कृत्वावहित्थै एा वर्म चाधोमुखं भुजम् ॥ नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम्। अर्धनारीगलिः कार्या पुंसाभ्यां विमिश्रिता । दक्षिणः प्रतिलोमेन व्यवस्थेन युते। यदि। अङ्गुष्ठेन तद् वामः सोच्छासो यन्न कर्मणि । १थ दक्षिणेोोलहत्तेन सान्तराङ्गुष्ठयोगिना । सोलासेल तु कामेन केनेिदुलेलमूचेिरे मध्ये पुटं पऐ प्राहुर्दक्षिणाङ्गष्टधातः ॥ एकपादे स्थिरे स्थाने स्थितो भूम्याणिा तु चेत्। ऊरु ताड्यसेि प्रोक्ता दोरुदाडिता बुधैः । पार्वाभ्यां यत्र धरणावूरुभ्यां स्वस्तिकाकृती। अड़ेः पाध्णुन्मुखी सञ्चारूढ़तेति कथ्यते। भः ८०७ कुम्म | ऊध्र्वजानुः-चारी अरालाख्यकरौ चोध्र्वभागे चेत्प्रस्तौ च तौ । ऊध्र्वमण्डलेिकाहृतः प्रेोच्यते भरतादिभिः । अरालौ हंसपक्षौ च ललाटं प्राप्य वक्ष तवस्थावेव तौ भाछपार्श्वदेशमुपाठातैौ । मण्डलावृत्तिवितावृध्र्वमण्डलेिौ करौ। नाभिं प्राप्यात्र वितभ्रान्तावित्यपरे जगुः। चक्रवर्तनेिकेल्येतै नृतज्ञाः संप्रचक्षते । ऊष्मण्डलिलक्षणम् मग्छलभ्रान्तिविताबूथ्र्दमण्डलिनौ करौ। ललाटप्राप्तिपर्यन्तमन्ये लक्ष्मानयोजैणुः । चक्रवतैनिकेत्येतौ प्रसिद्धौ नृसवेदिनः । यदोध्र्वघातः क्रियते दक्षिणेन तलेन हि । तदोध्र्वधातो विज्ञेयो दां नयेण गिलद्वया। गिड गिड दां दां दां तिर्यग्यत्र क्रमादेतत्समपादाश्चिरुं विदुः । क्षिणा िभ्रामयित्वा तदीयतलपृष्ठः । वामाङ्गिजङ्घामध्यै चेद्वष्टभ्याञ्चितं ततः । कृत्वा धरित्रीस्कन्धाभ्यामधिष्ठाय विधर्तनम्। विधायोलालयेत्पादौ भ्रान्तपादाञ्चितै तदा । उत्प्लुत्याधोमुखोऽग्रे च पतित्वा अर्कटासनम् । यस याति तत्स्रोक्तमलगं करणेोत्तभम् । यदि स्यावलो कूर्भासन क्रूमौलगं वेत् । भ्