पृष्ठम्:भरतकोशः-३.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सखेन हत्वा प्रहरेत् एटः सोऽवधटो मतः । न गिड गिडदगिटनगिन गिन गिन नगि ततोऽवतरणं तच गायकानां निवेशनम् । रङ्गस्योत्तरदिग्भागे गायकाः स्युरवाडुखः । ततो यवनिका धायां मध्ये रङ्गमनोहरा । मभ्ये महेश्वरं तस्य पार्श्वयोत्रह्मकेशौ । त्रयाणां पार्श्वयोश्चन्द्रः सूर्यो दक्षिणसव्यये। । परितः कालेिकं च देवीः कोणेषु लेखयेत् । सरस्वतीं वायुकोणायान्नेये तारकामथ ।। गोर दक्षिणे भागे सिद्धनाथं तु पश्चिमे । मीनार्थे पूर्वभागे चतुरङ्गं तथोत्तरे। पूर्वयेः पूजयेदेताः ध्वेतेषु देवताः । तृतीयस्यां यथा स्थानमेता मूर्तीः प्रपूजयेन् । त्तिथैवाप्रभावेन प्राङ्कास्तेऽवधानजाः तक्षादौ पटहः प्रोक्तो हुङ्का मुरजस्त करटापटवावं च भेरीी त्रिबलिद्दुरौ ।। दृकुली डमरुडैछा ढका धमस एव च। निस्वनस्ताम्रकीरुञ्जा कटुवालश्च सेलुका । उच्यते च प्रसिद्धानां लक्षणै क्रियतामपि ।। प्रोक्ता प्रवृत्तिर्याऽवग्ती बुधैनश्यप्रयोकृभिः। सौराष्ट्रीं यवनाचैव शाकावेदिशिकास्तथा । अनंत माळज्ञाश्चैव सौवीरा अपि सैन्धवाः । अन्य एते चान्ये च चे देशा अवन्तीमाश्रितास्तुते । सास्वत्यारभटा वा या प्रयोगं स्वल्पभाश्रिता । कुम्भः विप्राप्त कुम्भः । सः अवन्त्या दाक्षिणात्यायाः प्रदक्षिणपरिक्रमः । श्रबेशोऽपि तयोर्नाटयमुत्तरद्वारतो भवेत् । पाञ्चाल्याश्धोदमागध्याः प्रचारः स्वप्रदक्षिण । प्रकीर्तित: प्रवेशेऽपि दक्षिणद्वारतो भवेत् । भयहर्षसमुत्थानो विनिपातससम्भ्रभः । प्रवेशनिर्गमोद्युक्तः सोऽवपात इति स्मृतः । अवपातस्तु सम्भ्रान्तविदूतानेत्रभूषण कनिष्ठाङ्गुष्ठकाभ्यां तु दक्षिणाभ्याभधोमुखम् तन्त्रीषु त्रिप्रकारं चाप्यषमृष्टं प्रकीर्तितम् ।। विधूतश्ध विस्य तथोद्वाहित एव च । उङ्गीतश्च तथा बेणुर्विज्ञेया ह्यावरोहिणः । अवरोहन्ति स्वरा यत्रैकेनैव क्रमेण तु। स चावराहा शब्दे तु समनन्तरगः स्वर । यत्र चैवावरोहन्ति सोऽवरोहीति भाव्यते । यो भन्द्रादप्यधो याति योऽवस्त्रलिप्त उच्यते । अवहित्था--व्यभिचारिभाव कुम्भः नः