पृष्ठम्:भरतकोशः-३.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्धसम पूर्वलक्ष्मविपर्यासाद्भवेद्र्धसमो यथा। द्धगिद्गगिरिगिड दद्दगि द्वेधां गिधे गिद् । अर्धस्वस्तिकलक्षणम् चरणौ स्वस्तिक हस्तः करिणो यत्र दक्षिणः अपरो वक्षसःस्थाने तदर्धस्वस्तिकं विदुः । अर्धार्धपाणिः-हस्तपाः यन्न प्रहन्यते चाधमधौधे हस्तयोर्द्धयोः। खै द २ अलक्तम् विस्थानसम्भवं यस्यात्तद्विज्ञेयमलकृतम् । व्यक्तं ज्ञेयमभिव्यतैः प्रकृतिप्रत्ययाक्षरैः । प्रसन्न कर्कटाथै स्याद्वैदर्भfरीति संस्मृतम् । सस्रो विच्छुरितश्चेति पाटावलगसंज्ञकौ। अधॉङ्गलाप्रघातेन तव सञ्चः प्रजायते । शुद्धेन करसश्चन धातेनाङ्कष्टहेतुना। क्रमादुत्पद्यत पाटोऽलगो विच्छुरिताभिधः । अलगभ्रमरी वैष्णवस्थानकै कृत्वा तिष्ठत्सव्याङ्किणा ततः। देहं भ्रामयते तिर्यगलगभ्रमरी भवेत्। बद्धे निरुद्धे पतिते व्याधिते मूर्छिते मृते । अवकृष्टा ध्रुवा कार्या भावे च करुणाश्रये । अंलगभ्रमरीलक्षणम् वैष्णवं स्थानमास्थाय कुर्याद्वामाङ्गिणा यदि । तिर्यग देहपरिभ्रान्तिरलगभ्रमरी तदा।। कुम्भ कुम्भ कुम्भः इम्मीरः ७९५ | अलाः क्रमेण पाक्ष्योठ्येन्नि कोमलं यत्प्रकम्पते । स ह्यलगवाड: स्यादित्युतं नृत्यकोविदः । अस्पृष्टाकुण्डली कोणघातेनाळमको भवेत्। तमलां जगुर्यत्र कुण्डाभ्यां जायते करः । अलमन् सन् **************** वक्तान्तकेऽलपदोयं स एवोध्वै प्रचालितः। उत्साहप्रभुशाक्यर्थे युज्यते नाट्यमर्मगैः । भरतकल्पलतमञ्जरी अलातचक्राख्यम् अलातचक्रमाख्यातं सद्भिरन्दर्थनामकम् । यथा राखिश्चन्द्रईना यथा रुी त्यक्तभूषणा । अलङ्कारैवि रहिता तथा गीतिनै शोभते । एकान्तरैस्वरैर्यत्र स्यादारोहः क्रमाच तैः । अभ्युचयमलङ्कारं मेनिरे तै पुराविदः । अवकुञ्चिता क्रमतोऽभ्यिां कुञ्चितभ्यां तु पृष्ठतः । गत्यावकुञ्चिता ज्ञेया । दुष्करोऽवघटो मत पुटमेकैकपाणिश्चेत् साङ्गुलीभिः क्रमाद्यदा । म्भः म कुम्भः