पृष्ठम्:भरतकोशः-३.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्तत्सञ्चारिभावानामुचेितापि दशा भवेन् । प्रायेण प्राप्तनैरस्यदशावस्थास्समासतः । प्रेोक्तास्तदनुसारेण भरतेन महात्मना । अरालखटकामुखयोर्लक्षणम् एताकवस्तिकं कृत्वा व्यावृतपरिवर्तिौ ऊध्र्वथौ पद्मकोौ च व्यावृत्तपारवर्तिहौ ! क्रमात्कृत्वा यत्र नाममुक्तानारालमाचरेत्। स्वस्तिकेनाथ वा यद्वा कृत्वारालौ करौ कृतौ । खटकामुत्रसंज्ञौ तावरालखटकामुखौ ।। वणिजां सविवादानां वितर्केऽसौ प्रयुज्यते । अन्ये त्वाहुः सरोग्रस्थः प्राञ्जावः खटकामुखः (?) । आरालोन्नताग्रेोऽन्यस्तिर्यगीषत्प्रसारितः । तालान्तरौ यदा स्यातामरालवटकमुखौ । अर्जुनभाणाभिधरूपम् दक्षिणे चेत्करे तालेो अष्टवारं समागतः । वामे करे चतुर्वारं तद्धं द्विपरित्यजेन्। षट्ता दक्षिणेऽौ च हत्वा वारद्वयं भवेत्। चतुर्देिशः द्रतान् हत्वा वामेऽङ्गे एकवारतः । एकेनैव हि तालेन चैवं रूपेण नर्तकः । नृत्यतत्स्थानसंचारी भेदेन लयभेदतः । सङ्गीतमुक्तावळी देवेन्द्रकृता अर्धकर्तरी-पाटः मात्रार्धकर्तरी प्रोक्ता यत्रानामिकया सह । प्रदेशिनी मध्यमा च ध्नन्ति वाद्यधुट लघु ॥ यत्रार्थकर्तरी प्रोक्ता यवानामिकया सह । प्रदेशिनी मध्यमा च ध्नन्तिमध्यपुटं लघु । अर्धनिगृहीतम्—मृदङ्गप्रहारमेद सार्धनिगृहीतं तु करस्यैकस्य मोक्षणम् । कुम्भः सङ्गीतनारायपे ७९४ अर्धपाणिः-हस्तपाट यश्रेणैकल्य इस्तस्य धातात्स्याद्धैपाणिक्र एकं वक्षस्सले स्थाप्य अन्य:पार्श्व प्रसारित नारिकेले चूतफले कृष्णे पर्वतधारणे । भरतकल्पलतामञ्जरी अर्धषुशटिका उद्वत्तत्येकपादस्य चरणेन निकुट्टनम् । अर्धमण्डलिका पादौ यदा बहिनीतै भूमेिघर्षणत: शनै आवर्येते तदा प्राहुरर्धमण्डलेिकां बुधाः । अर्धमागधी गति अर्धकालनिवृतैस्तु वर्णाद्यान्चार्धमागधी । निपीड्याङ्गष्टमथ्यान्तं मध्यपर्वद्वयेन तु प्रदेशिनी मध्यमयोरर्धभुष्टिः करोत्तमः । दोहने स्यान्महिष्योष्टयां शङ्खचापापकर्मणे । संगीतनारायणे एकेन चतुरस्रण तौ स्यातामधैरेचितौ । अर्धसञ्चः-पाट दक्षिणानामेिकाङ्कष्टवलनाभ्यसनक्रमात्। तथा रमकरोल्लासाञ्जायते गुरुगुम्फितः । नितम्बचलनाद्वामचरणस्य अकम्पनात्। तथा पाणितलेोच्छासादधैसङ्क: प्रजायते । यथा-खें दें दरि खें दरैि खे खें ट खें ट कुम्भः कुम्भः