पृष्ठम्:भरतकोशः-३.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्लीयान्यदीयसंबन्धविशेषप्रविहाणत: साधारौरभिव्यक्ती वास्सन्नात्मतया स्थित रत्यादिकः स्थायिभावो वेदान्तरविनाकृतः। . स्वीयाकार इहाभिन्नसभ्यः स्वविषयीकृतः । विभावादिभिाव्यत्वात्तद्भवावधिजीवितः । वव्र्यमाला: पानक्रवदन्यत्सर्वं विलप्य च मानसैक्थग्विागच्छत्सवङ्गीणां भवत्स्वयम् । अलौकिकचमत्कारकारी कोऽपि रसः स्मृतः । सा कापेि परिहारेणालौकिको ज्ञाप्यकार्ययोः । उयञ्जितैश्च विभावाद्वैश्चर्वणीयैः स्मृतो बुधैः लोकोत्तरस्यसंवेद्यः प्रत्ययोऽथुपपद्यते । उपचारिककार्यत्वमाछास्तस्य भूषणम् लोको घेद्रुतवाध्यात्मं प्रमाणं विविधं स्मृतम् । प्राकू द्वयापेक्षयास्यादनुमानप्रमाणता द्वष्टश्रुतार्थावगतस्यार्थस्य प्रतिपादनान् ।। धर्मार्धसाधकत्वेन रसभावोपदेशिनम् यथा कवीनां हृदये याऽभूद्रामादिवासना । तत्काव्यार्थगभ्यमानरसादेर्भाजनं जना: ॥ सामाजेिका यथा रामः सुवी दुःखी तथा पुनः रामावस्थां भावयन् सेोऽहंभस्मीति नर्तकः। अनुभावी भवन् भावो भवति प्रेक्षकान् प्रति। तद्वासनावासितान्तःकरणं नर्तकस्य तौ । दृष्ट्र स राम एवायमनुभावविभावनात्। तद्भावभावितस्वान्तःत्यू रसास्वाद्भाजनम्। अनुमेयो रसेो जात इत्याचार्यमते स्फुटम् । अभिसारिका-नायिक रोमाञ्चकण्टकितलोकतलं वहन्ती । निःशङ्किनी व्रजति या प्रियसंगमोत्कां सा कामिनी किल भवेदभिसारिकेति । कुम्भः शुमट्टरः | अभिसारिकाद्वैविध्यम् क राचा [ ग न्वित यथा- गणगिणणं गिथागगिणणैरीि नडिििक धिकिस आधिक्षेपावमानजनिताभिनिवेशोऽमर्षः । तदाल्पनरता...वलंघनंचेति कश्यते । तीनां यदि संभवेत् पोडवोन्न समोस्रतेत्यनभ्यासलंघने (?) ! क्रमात्स्यातां पञ्चमी स्यादध्यस्थः परितोपिताः ।। सङ्गीतसूर्योदयः पताको मध्यमा मृलरुग्रादुष्टो निकुञ्चकः । स स्वल्पाभिनये वेदाध्यायले च प्रयुज्यते । अयोगविप्रलंभप्पृङ्गारः प्रागसन्तयेोनोरनुरागेऽपि जाग्रति । अयोगः पारतन्त्र्याद्यविप्रलम्भेऽभिलाषजः । प्रवेशानिर्गमैौ तूष्णीं तष्टिपथगामेिता व्याजोक्तयश्च विजने स्थितिरित्यादयेऽपि च । तत्र सञ्चारिणो ग्लानिःशंकासूयाभ्रमेो भयम् । निर्वेदौत्सुक्यदैन्यानि चिन्तानेिद्रे प्रबुद्धता। विषादजडतोन्मादा मोहो मरणमेव च । शुभङ्कर ३६