पृष्ठम्:भरतकोशः-३.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्वाह्य वामतो हस्तअरालं मूर्धदेशात:। आन्तं गतै निवृत्तं च वस्तं चाभिनयेद्ध उवारभङ्गिवणांनाभपभ्रंश उदाहृतः । लुवनं मण्डलाकारं नाभिकण्ठप्रेडशयः। वामदक्षिणतो यत्स्यादपवेिद्धमितीरितम् । अपवेष्टितः-हस्तप्राणः अधस्तान्नमनं यस्य हस्तो नाझापदेष्टितः । भरतकल्पलतामक्षरी अपवेष्टितम्-हस्तप्राणः अधस्तान्नमनं यत्तु हस्तानामपवेष्टितम् अपस्थानम् तद्यत्र विद्यते छायास्तेऽपस्थानसंमताः मृतावेशादिकृतचेतनानाठोऽपस्मारः । गानकाले स्वरैहन अपस्क्र इति स्मृतः। प्रसन्नमृदुरित्युक्तो रागेष्टः स तु कथ्यते। रागेष्टः खरपूर्यथै यः स्थायो गेयकर्मणि । स स्याद्पस्कराभासेो योऽपस्वरवदीक्ष्यते ।

श्झारशेखरः कुम्भः शुभइरः ७९२ तलप्रहारः प्रथम: प्रहारो वलितस्तथा । गुरुगुम्फितसंज्ञश्चार्धसञ्चख्रिसंचकः। विषसोऽभ्यस्त इत्यष्टावपाटा हस्तपाटका ।। अपाथस्वरलक्षणम् अर्थहीनमपार्थं च गतिक्रम इतीरितः । स्थायं स्थायेन पूर्वेण पूयैर्थ योऽभिकांक्षति । अपेक्षितस्तु स ज्ञेयः अभिनयलक्षणम् अभिपूर्वान्निधातोरर्चि कर्तरि योजिते । प्रयोगमाभिमुख्यं यन्नयत्यभिनयरत शाखोपाडैरुपाद्वैश्च प्रयोगेण विभावयन् । अर्थान् बहुविधान् प्रापयत्येवाभिनयो मतः। नातिदुतं नातिमन्दं भ्रमरीप्रचुरं तथा । अङ्गद्दारोऽङ्गविक्षेपः सूच्योऽर्थोऽभिनयः स्मृतः । नृत्र वक्ष्यन्तेऽभिनयानादौ वर्णयामि सविस्तरम् । लघूपायानभिज्ञेन शक्या पेयावधारणा । रत्यादिकानभिव्यक्ति नयन्ते वासनामयान् । रसावसाना व्यापारः कथ्यन्तेऽभिनया इति ॥ आङ्गिको वाक्किाहार्ये सात्त्विकश्चेत्यसौ पुनः। चतुर्धा कलितो यत्र सर्व नाट्यप्रतिष्ठितम् भरतः कुम्म स्तम्भेन गात्रस्य मुख्वशेषरुरः कम्पेन च रोमहर्षेः संग्वेददृङीलनदुर्विलापैः स्वभावजेऽयं कृतिनाभिनेयः॥ वठी