पृष्ठम्:भरतकोशः-३.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गहूदण्डनिना युक्तः सोऽभ्यक्त इति कथ्यते । भरतकल्पलतामश्री अव्यवस्थित इत्युक्तः स्थानकैरख्यवस्थितः अयन्तम् तथोत्साहो नन्दनश्चन्द्रशेखरः । कामदेो विजयाख्यः कन्दर्पजधमङ्गलौ। अष्टौ ध्रुवा: समाख्याता राजयोज्या सदा खुवैः । जामदक्षिणपांश्ध ... ... त्परोदेशेषु सर्वदः । मण्डलस्वस्तिकौ यत्वा... ...क्रमी स विलासकौ । आशास्वष्टासु चे......लुठितौ यत्र यत्तदा छष्टवन्धविाराख्यमादिष्टं नृत्तकोविदैः ।। असमे लोगुरुद्वन्द्वे । विश्रामोदरेणेोक्ता अभी हस्ता असंयुताः। असंयुता अर्थवशादेते युः संयुता अपि । अयं वस्तु डष्टषाकेकरया शश्वदुपरिष्टाद्विलेोकयन् । अस्पशश्च तथोद्वेगान्मुखस्य च विकूणनात् । अट्टणमभिनेतव्यं वस्तु नाट्यविचक्षणैः। रागश्च यस्मिन् वसति यस्माथैव प्रवर्तते । मन्द्रतारविषण्णा च पन्नस्क्रपरागतिः अनेकस्वरसंयोगे योऽत्यर्थमुपलभ्यते । अन्य क्षलिनो यस्य संवादी चानुवावपि ।। कुमः । ग्रहाऽन्यासविन्यासन्याससंन्थालोचरः। परिचार्य स्थितो यस्तु सोंऽशः स्याश्लक्षः । आक्रमस्य ते ज्ञेया ये गीते गायलेः सदा । सूत्रभृतार्तकी तद्वत्झूमधारस्य चार्चयेत् । तदाक्षिप्तकिका ज्ञेयां ध्रुवाछात्रं बथा भवेत् । सुन्दरचन्द्रकलालितं शम्भुमहं प्रणमामि विभुम् ।। धृत्तान्योजकृतानि स्युःखे यानि भवन्ति हि तानेि तासुयोग्यानेि लधुयुग्मष्ठतानि तु । यानि चाल्पाक्षराणि युरल्पच्छन्दः कृतानि तु तानि स्थिताङ्कृष्टासु कार्या ह्यापेक्षिकीधु गुर्वादिस्तु गुरुः कार्यो लध्वादिश्य लघुस्तथा ये त्वोजछन्दसां युक्ता ज्ञेयात्वाक्षेपिकी तथा । लधुयुग्मकृता था स्यात्स्थिता साक्षेपिकी अबेत्। विषमांशाक्षराणिः स्युः पदैरर्थक्झानुगाः । शक्या तालेन ता योज्या वृणेनाकर्षितेन तु । क्रममुलक्य विधिजैः क्रियते य दुतलयेन नाट्यदिधौ । आक्षापकी ध्रुवाऽसौ द्रा स्थिता वापि विज्ञेया । बेणीकृतास्तथा मुक्ताबद्धस्ततेष्व मताः (१) । भीटको जूटको वीरग्रन्थफिलकस्तथा। नारङ्गी चैव धम्मिलकुन्तल: सन्निवृतक । मूलग्रन्थीस्तदा मध्यप्रान्तभन्धीस्तथैव च । इत्याद्यनेकश्चैव क्षातव्याः संयुतः कथाः। इति बेणीधमिलपरिपूर्ण इंयाङ्गिकनृत्वमः। कुश्छ: