पृष्ठम्:भरतकोशः-३.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

---(प्रथम मकरं दक्ष पाइर्वस्थं पताकं वामहस्तकम् । पुरतो यत्र इंसीव यायाद्वेदस्स आदिम ।। (द्वितीयः) मुकुलं हस्तमारभ्य पादाभ्यां पृष्ठतो ब्रजेत्। विचित्रलास्यभेदज्ञा हंसीवासौ िद्वतीयकः। (तृतीयः) हस्तं हंसात्यमाधाय पाइर्वयोर्ललितां गतिम्। आलापवर्णतालानां क्रमतो यत्र नृत्यति हंसीवासौ तृतीयेऽयं भेदः प्रोक्तः पुरातनैः।। हंसध्वनिः-मेलरागः (धीरशङ्कराभरण मेलजन्यः) ( आ ) स रेि ग ए नि स (अव) स नि प ग रि स . हंसनादः-देशीताल हंसनादे लपौ द्वौदौ पुतश्चान्ते प्रकीर्तितः। ससारीगाधपमा । हंसपक्षः-हस्त यदि किञ्चिन्नमन्मूलं तर्जन्यावङ्गुलित्रयम्। पताकस्य तदाहस्तं हंसपक्षं प्रचक्षते । अयमाचमने कार्यश्चन्दनाद्यनुलेपने । हनुदेशागतस्तु स्यादृखिजे हनुधारणे । मण्डलीकृतवाहूतौ महास्तम्भप्रदर्शने। आलिङ्गने च प्रत्यक्षे परोक्षे स्वस्तिकीकृतौ। रोमाञ्चाद्यनुभावैस्तु रसेष्वेव यथारसम् । अनुभावा रसवशात्कार्या हस्तान्तरेष्वपि ।। कुम्भ मश्च वे ७८३ । उद्भाहो देवभाषाभिः भुवो मानुषआधया । आभोगश्च वयोऽप्येते सानुप्राधमनोहराः । यत्र हेसपद्स्स स्यादृक्ष ताले यथेप्सितः । हंसपदी-देशीतालः ततो हंसपदी भवेन्। सविरामैश्चतुमेिलैरन्यनिःशब्दसंयुतैः। तालाक्षरशब्दे द्रष्टव्यम् । हंसमञ्जरी-मेलरागः (मायामालवौलमेत्यजन्यः) f आ ) स रेि गा प ध स {{अव ) स नेि प म रि स. हँसमुखः-देशलाल भगणो भगणचैव गुरुश्चाथ प्लुतत्रयम् । सगणश्च प्लुतश्चेति ताले हंसमुखाह्वये । हंसलीले तु संप्रेोकं सविरामं लघुद्वयम् । स रेि ग रेि पदैः पाटैश्च रचेिता यस्योद्वाहादयः परम् । हंसलीलेन गीयन्ते हंसलीलरस उच्यते । हंसलीलेनेति । हंसलीलाख्यतालेनेत्यर्थः । हंसलीला-गति हंसस्येवगतिर्भन्दा मन्दूव्यावर्तनान्तरा । हंसलीलागतिस्सा प्रेोच्यते नदैः ।। मः तास्ताः