पृष्ठम्:भरतकोशः-३.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आद्यपङ्क्तौ द्वितीयेऽस्मिन्थित्वा स्थाने तु नर्तकी । स्वपदावातिा गच्छेत्पङ्क्त. प्रथमं पदम् । प्रश्मा च द्वितीयं च तृतीयास्योत्पदृष्क्रमात्। तृतीया स्यातृतीयं च चतुर्थे च ब्रजेत्पदम् । तुर्यपङ्क्तेस्तुरीयं च तृतीयं च द्वितीयकम् । ब्रथमं च पदं प्राय तृतीयः स्यात्तथादिमम् । द्वितीये च द्वितीयं स्यात्तृतीयं च चतुर्थकम् । क्रमात्प्राप्य यदाद्यायाः चतुर्थस्य तृतीयकम् ।। न्नजेद्न्या तु तत्पत्तेः तृतीयं स्थानमाश्रिता । चरेतत्प्रातिलोम्येन चञ्चरणविभ्रमाः। यत्रासौ हंसलीलाख्यो बन्धो बन्धुरविभ्रमः। वेमः लाखेताग्रिसंस्थानास्तर्जन्यङ्गष्टमः शेषे यत्रोऽर्च विरले हंसास्य: सोभिधीयते।। अयं मृदुनि निस्सारे श्रुक्ष्णेऽल्पे शिथिले छघौ । मर्दितं मथितं क्षिप्त दधदग्रं विधूनितम् । औचित्याय्युतयुक्तं तु कुसुमावचयादिषु । हंसवधूः-प्राकृगाथा त्रिपन्नाशलघव द्वै गुरू हंसवारिधि-मेलरागः (मालवौलमेलजन्य) (आ) स रि म प ध स . (अ) स नि ध प म रि स. ७८४ | हंससूनुः-देशीताल हैससूनुर्गपुद्रौषु । पुरिति प्लुतो मदनपालप्रन्थे । हंसास्यम्-ध्रुवावृतम् दशमं सप्तमं यत्र चतुर्थकमथ षष्ठम् । तृतीयं निधनै गुरु कथितं नकुंटं जगतीगतम् । णलिनी पत्तमझे परिहिंडेिद्घमणा आसखिण्णभमरावली नलिनीं पवमध्ये परिहिंडितगमनायासखिन्ना भ्रमरावली। करद्वयेन हंसात्यैौश्लिष्टौ स्यातां तथा पुनः। तर्जनी वकितात्याचेद्धेसात्यस्खतिको भवेत् । पुरोभागेत्वयं हस्तः रमायां नासिकार्थके हँसिनी-भालावृत्तम् परावृत्तनूपाश्वै वितत्यनतरितं शनैः। एकैकं तत्पदं न्यस्य कपित्थं करयोर्वहन् । हंसवडूमनं धत सा हँसीगखेिरीरि: । –प्राकृते मात्रावृतम् चतुर्मात्रिकः एकः पश्मात्रिक एकः । चतुमौखिकः पञ्चमासिकः गः ।