पृष्ठम्:भरतकोशः-३.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वीणाक्षन्त्री प्रहारेचमत्कारः । होयुलं प्रथमं कृत्व' तो हुरुभयी भवेत्। तिर्यगूर्व पदा यत्र कुट्टनेन विना यदा। होय्लाद्या हुरुमयीं तण्डुना प्रतिपादिता । होय्लोडुपम्-देशीनृत्तम् ऊध्र्वसचे मण्डले त्याद्वामेोध्र्वे च प्रसारितः । पताको दक्षिणं तत्र लताहस्तं च कारयेत् ॥ उत्थाप्य दक्षिणे पादं वामाङ्गे नम्रतां चरेत्। जान्वन्तिकं वामपा शि९: स्थाध्य हृदम्बुजे । शिखरद्वन्द्वमास्थाय.दृक्षिणावर्ततस्ततः । कृत्वा भ्रमरिकां चारीं भवेत्पृष्टमुखो नटः पताक्षयेः प्रसरणे पार्श्वयोः कारयेत्तदा । उत्थाप्य बाभजातुं च सव्यवद्धदये तथा शिखरद्विनयं कृत्वा दक्षिणावर्ततस्ततः । पूर्ववत्सम्मुखो भूत्वा वलनद्वितयात्मिकाम् । मण्डिभ्रमरिकां कुर्यादेवमङ्गान्तरेण तु। वामदक्षिणयोः पाइवें पूर्ववत्सर्वमाचरेत् ।। वामपाश्र्वमुखे दक्षपनाकस्य प्रसारणम दक्षपाइवें विधायाशु तमेव शिखरं हृदि । कृत्वा पञ्चान्मुखो भूत्वा गारुडे स्थानमाचरेत्। प्रसारितपुरसत्र दक्षिणस्तु पताककः । तथैवाङ्गान्तरेणापि पञ्चाक्रस्तु नर्तकः। सम्मुखे सुरभेऽन्न प्रसारितपताककः ।। दक्षपाइवें दक्षिणस्तु वामं शिखरमाचरेत्। हृदये दक्षिणावर्तभ्रमरीं दुसमानतः। वलनतियां धान्ते मूरुं कृत्वा तकारणम् । क्रियते यत्र तत्प्रोक्तं द्वादशै होयुलोडुपम् । अष्टौ आग्लभषो यह नवमेऽन्ते गुरुर्भवेत् । तन्त्र्यामाहन्यमानायां स धातुदसंज्ञकः॥ द्वादोऽष्टलधुरन्तगः वेदः वेदः नान्य ७८२ हादान-वर्णालङ्करः (सञ्चारी) मन्द्रातृतीयकै गच्छेद्दितीयं पुलरादिमम् तद्वदेकैकहीनाश्च द्वादमाने कलाः परराः । सगरिसा रिमगरी गपमगा मधपमा पनिधपा ह्रीः-सन्ध्यन्तरम् यथा- तापसवत्सराजे पद्मावती लज्जावनतमुखी स्मितं करोति । पुंसोऽपि ह्रीः-पार्थविजये चित्रसेनभद्धं दुर्योधनं प्रति अर्जुनवाक्यम् । यथा-खैवैरित्यादि तच्छूत्वा यधन । अन्य धीं इति द्वियं पठन्ति ह्यादि तदृष्टमात्रे यच्छोकादिव्यपनोदनम्। गान्धारस्य प्रथमा श्रुतिः । हंसः--ानः (षड्जआमे नारदीयतानः) ग म प ध नि स रेि ? गनिभ्यां वर्जिते हंसो रिषकोमलसंयुतः। द्वितीयमहरोत्तरगेय हस्तौ विधाय इंसास्यौ यत्र हंसीव नर्तकी । अतिरम्याििवन्यासैः नानागतिमनोहरम् यदा नृत्यति हंसाद्यः कलासस्स सदोदितः॥ मोक्षदेवः ललितैश्चरणन्यासैः यत्र हंसीव हस्तकौ । हंसास्यौ संविधायाध विवित्रगतिपेशलम् । यस नृत्यानि स प्रोक्तः कलासो हंससंज्ञकः ॥ कुम्भः