पृष्ठम्:भरतकोशः-३.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-वर्णालङ्कारः (अवरोहि) नीनीनीनीनीनीमा धाधाधाधाधाधा पापाgापापा मामामामा नागागा रीरी भ । पण्डितमण्डर हस्तः--(हस्तःपाणिपादाकृतिः) हस्तस्य पताकत्वादूध्वै चलितरूपक पट्वाधम् द्वे वा चत्वारि स्वण्डानि यत्राष्टौ षोडशाथदा। देकारादीनि बाधन्ते स हस्तः स्याश्चतुर्विध चतुरश्रयश्रमिश्रखण्डतालैः प्रकीर्तितः । हतकरणानि आवेष्टिताभिधे पूर्वमुद्वेष्टितमतः परम्। ध्यावर्तितं तदा ज्ञेयं परिवर्तितमित्यपि । चतुर्धवं दिाख्यातं तलक्ष्म व्याहरे क्रमात् ।। हस्तकमाण मोक्षणं रक्षणं क्षेपो निअहश्च परिग्रहः । धूननं श्रेषणे स्फोटेो विश्लेषो मोटनं तथा। तोलनं ताडनै छेदोत्कुष्ठयाकृष्टिविकृष्टयः । विसर्जन तथद्वानं तर्जनं भेद इत्यपि । संज्ञया ज्ञातलक्ष्माणि करकर्माणि विशतिः । हस्तक्षेत्राणि शिरो ललाटं श्रवण स्कन्धोरःकटिशीर्षकम् । नाभीपाद्वयं तस्मादूर्वं चाधः पुरस्ततः । ऊरुद्वयं च हस्तानां क्षेत्राणीति त्रयोदश ।। हस्तनेरिः-देशीनृत्तम् चतुर्विशतिहस्तैश्च संयुतैस्संहतादिभि । दशभिस्थानकैश्रीषट्केण च विनिर्मिता ॥ हस्तनेस्रशिरोभेचमत्कारेण योजिसा । विलम्बादावितालेत दिक्चक्राभिमुखा गतिः । हस्सनेरिरियं प्रेक्ता भरताविमुनीश्वरैः ।।

  • ाः

... ७७४ अशोकः अशोकः चतुर्विंशति हस्ताः असंयुता भरतोक्ताः । दास्थानानि-संहतं मण्डलं, स्वस्तिकं, चतुरश्रे कुञ्चितं वैशासं समपाद अश्क्रान्तं वैष्णवं उत्कट-इति । षट्चायै:-स्तम्भक्रीडनिका, अध्र्यधिका , अड़िता, ऊरुस्खलितंका, पुराठी, करिहरता इति । हस्तपत्रम्-अङ्गुलिभूषणम् ये पाटाः पटहे प्रोक्ताः तेषां विविधगुम्भनात्। हस्तोद्भवाः पाटभेदाः हस्तपादाः प्रकीर्तिताः। उत्तानोऽधोमुखः पागतः पाणिरिति त्रिधा । प्रचारं भरतो मेने पञ्चधात्वपरे जगुः । अप्रगोऽधस्तलश्चेति द्वौ ब्रयश्च पुरामता । तवत्वग्रगमुत्तानेऽधोमुखेऽधस्तलं करम् अन्तर्भूतं वदन् भट्टश्चित्वमेव समादधे जुत्तानोऽधस्तल: पातलो हतोऽमतस्तल स्वसम्मुस्वतलश्चोथ्र्वमुखोऽधेोवदनस्तथा। पराङखस्संमुखश्च हस्नोन्यः पार्श्वतो मुखः । ऊध्र्वगोऽधोगतः पार्श्वगते हस्तेऽग्रगेऽपरः । सम्भुखे गत इत्येतान् प्रचारान् दृश पञ्च च ॥ लाक्ष्यलक्षणतत्त्वज्ञः शादेवोऽभ्यभाषत । उत्तानेऽघः पार्श्वतलौ त्रिप्रकारा इमे कराः । परे तोध्र्वपाश्धोमुखा इति करास्तु षट् । अन्ये त्वग्रतलाद्या ये ऊध्र्वगाधोगताद्य उत्तानादिप्रचारेषु भवन्त्यन्तर्गता इति । निर्णय विप्रदासेन प्रचाराष्घडुदीरिताः । भट्ट इत्यभिनवगुप्ताचार्यः स तु नाट्यशास्रव्याख्यने नैषमे अयाये उत्तानशब्दार्थाख्यायां त्रैविध्यं वक्ति । हस्तप्राणाः प्रसारणं कुञ्चित च रेचितं चापि पुहितम् अपवेष्टितकं चापि प्रेरिसेद्वेष्टिते अपि ॥ व्यावृतः परिवृत्तश्च मङ्केतस्तदनन्तरम्। विहं पदार्थटीकेति प्राणा द्वादश इस्तजाः ।