पृष्ठम्:भरतकोशः-३.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुभङ्करकृता। हृतमुक्तावलीसमुदृतिक इति काचन व्या स्यापि नेपालेषु लभ्यते । काल: 152७ हस्तमुक्तावलीसारसमुद्धृतिका घनश्यामकृता अयं ग्रन्थः शुभङ्करकृतहस्तमुक्तावलीव्याख्याः रूपः अतिविपुलः । काल: कै. प. !618, हस्तली-बाहुभूषणम् पताकहस्तस्थाग्राङ्गलीनां वैरल्येन कर्तव्यः हस्तिन्यामधचतुरो रेचेितौ ह्यपवेष्ट्रिवा। गान्धाराख्यस्वरश्चापि हस्तिनी स्वर इष्यते ॥ ललाटेंसेह्यरस्सीन्नि कुक्षेरप्रेच निश्चलः । हस्तिन्यामपि शह्निन्यां चित्रिण्यां च नृतिक्रमे । पशिान्यां च क्रमेण स्यात् मृगशीर्षाभिधः करः। ललाटस्याग्रभागेऽपि स्वांसदेशेऽपि वक्षसे । नाभौ च मृगशीर्षांख्येो ह्यलपछत्रवेष्टितः । पशिन्यामपि विविण्यां हस्तिन्यां च विशेषतः शङ्किन्यां च क्रमेणैव संयोज्यास्तु नृतिक्रमे । एतन्नन्दीश्वरमतम् हस्तिन्या अभिनय अलपलवमृगशीर्षयोरुरःस्थलधारणेन कर्तव्य ७७५ हस्तिशीला-स्त्री महाइनुललाटाच मांसलोपचयान्विता । पिङ्गाक्षी रोमशाङ्गी च गन्धमाल्यासवप्रिया। कोपनास्थिरंसत्वं च जलोद्यानवनप्रिया । मधुरामेिरता चैव हस्तिसत्वा प्रकीर्तिता । झाः । भरतः ! हाटकवराली-मेलरागः (रिकाम्भोजीमेलजन्यः) (आ) स र म प ध स (अब) स नि ध प म ग रे ग स हाटकाभरणम्-मेलरागः (कीरवाणंमेलजन्यः) ( आ ) स रेि ग म प ध नि स् (अव) म नि प म रि म ग स हाटकाम्झरी-मेलकर्ता (राग;) ० ० ग म 2 ५ ८ १ ध नि स हारः--व्यालम्बमुक्ताला वक्षभूषणम हारदाभावलासः-चालक अंसमध्यगतौ चारुलुठद्ङ्गलेिपलवै पततो युगपद्यत्व इस्तौ विभ्रमशालेिनी । हारदामविलासाय्य: रसे चालक उच्यते । अङ्गजोऽनुभावः । भावहेलाशब्दौ पश्यत भावात्समुत्थितो हावो हावाद्वेला समुत्थिता । भावस्याधिकृतं सत्त्वं व्यतिरिक्तं च योनिषु । नैकावस्थान्तरकृतं हावं तमिह निर्दिशेत् । बहुविकारात्मा भूतारकचिबुकग्रीवादेर्धर्मः स्ववित्तवृत् िश्रल जुह्वतीं ददतीं कुमारी हावयातीति हावः । सा चाद्यापि स्वयं रतेः प्रबेधं न मन्यते । केवलं तत्संस्कारबलात्तथा विकारान्करोति । यैष्ठ तथा कल्पयति । स्तिं किश्चिन्मुग्धमित्याद्युदाहरणम्। सबाष्पगद्दालाप: सम्मितापाङ्गवीक्षितम् । प्रेमदाक्षिण्यवृत्तिश्च तरुण्या हाव इष्यते । स्मिताक्षिभूविकारो यः शृङ्गाराकारसूचकः। मन्मथावेशको ज्ञेयो हावश्चित्तसमुत्थितः ।