पृष्ठम्:भरतकोशः-३.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तावेवात्र समानाख्यौ नृक्षहस्तौ प्रकीर्तितैौ। यत्तु नामत इत्याह मुत्सित्यं न चान्यथा। पल्लवावेव फलितैौ लताख्यौ ऋलितावृिति निश्चिात्य नृत्यहरुतेषु हित्वा तद्वितयं पुन सोमेश्वरादयः केचित्सप्तविंशतिमूचिरे ।। स्वस्तिकै विप्रकीर्णे च रेवितावधैरेवितै। नामभेदान्मिथेो भित्रै) तद्वद्वापि मन्यताम्। स्यातां येषां मते भिन्नावुल्बणाबलपलौ। मण्डलानां च ध्रुवम् ॥ सामान्यमण्डलत्वमिति सन्यज्य त्रितयै तेषु नृत्तविद्याविशारदैः। एवं चेन्न पृथक् स्यातां रेचितावर्धरेवितैौ । उल्बणावलपौ च भिौ यदि मुनेर्मते । बहुत्वं प्राप्नुतश्चेतावलपद्मोल्बणाविति । अञ्जल्यादेः करद्वन्द्वप्रयोज्यस्य कथं मुनिः । उक्त्वैकवचनं नृत्तहस्ते द्विवचनं व्यधान् । संयुक्तयोस्तयेस्सिद्धिः हस्तत्वे सततं भवेत् । नृत्तहस्तेषु हस्ताभ्यां हत्नैकेन वा भवेत्। हल्तत्वसिद्धिरित्यस्मात्कारणे उभयोरपि । ताम्रचूडाद्वर्धमानाललिताख्यात्परे करा: ये प्रोक्तास्त्रिविधारतेभ्यः पूर्वे ये कथिताः कराः। ु सप्तषष्टिर्भवन्तीति रत्राकरकृद्भ्यधात् । चतुष्षष्टित्वमेतेषां शास्रयुक्तिबहिष्कृतम्। सप्तषष्टित्वमाश्रित्य चतुष्षष्टत्वसिद्धये। उपपतिमवोचद्यां निश्शङ्कस्सापि निष्कला । पछवाख्यावुल्बणयोस्वस्तिकौ विप्रकीर्णयो पश्चिमण्डलिनेोहस्तौ उरोमण्डलिनौ तथा स्यातां विशेषणं तेन न भिन्नाः पलुवादयः । विशेषणविशेष्ये हि न स्यातां भिन्नगामिनी नीलमुत्पलमित्यत्र न हीष्टं पङ्कजाविति यथा लोके देवदत्तदण्डौ सिद्धौ पृथक्त्वतः । पृथक् प्रतीतो भजतो विशेषणविशेष्यताम् दण्डः पुरुषवानेषः पुरुषो दण्डवानिति । पृथक्सिद्धाः पृथक्ज्ञाताः कर्मबुण्यिपेक्षया॥ विशेषणविशेष्यत्वे प्राप्नुवन्ति परस्परम् । एवमन्यतृतीयोऽथेि विपर्यस्तविशेषणः। एवमेते खयो हरता: तदुतैश्च जह त्रिभिः । एवं सति षडन्ये युः विशिष्टा हल्काः क्रमात् । रूपभेदप्रसिद्धेयमविशेिष्ठविशिष्टयोः वेशेिष्टयोऽपि पुनस्सप्तषष्टित्वे पर्यवस्यति। विशेषणविशेष्यत्वे कृतमैक्यं न युज्यते । इस्तेष्वत्प्रिसङ्गस्यात्तथा सति दुरुक्तः सप्तषष्टित्वसंख्याऽपि लेयमैकान्तिकी मता ।। आनन्त्यादभिधेयानां न च लेोकानुसारतः । उत्पन्ना अनयारीत्याप्येतच्छाखेण कथ्यते । आचारैश्च तथैवेत उद्दिष्टा लक्षिताः पृथक् । तस्मादस्माभिरुकैव संख्यास्र ज्यायसी सताम् । अधुनश्चन्द्रकान्तोऽथ जयन्तश्चेति हस्तकाः। त्रयोऽन्ये दर्शितास्ते च प्रदर्यन्ते ऋमादिह ॥ नृतहस्तेषु नैतेषां संभवो दृश्वते यतः । सस्याद्वेतान्विप्रदालेो हरतकान्नानुयुज्यते होरी-मेलरागः (नटभैरवीमेलजन्यः) (आ) स रि ग रे भ ए ध नि ध स ( अक्) स नि ध म ग रेि सः हसितम्-हास्यरसमेद हास्यशब्दे द्रष्टव्यम् सरपरसमारोहे यत्रेकद्वयादिवृद्धितः। भवेत्समेन हसितः सोऽलङ्कारः प्रकीर्तितः एकोसरप्रवृत्ताभिरावृत्तिभिदीरितै स्वरैरारोहणं यत्र इसितं तं प्रचक्षते । द्धिः