पृष्ठम्:भरतकोशः-३.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डहस्तः पिण्डहत्तः श्रुमहस्तोऽर्धहस्तकः । थूलहस्तेऽर्धार्धहस्तः पार्श्वपाणिस्ततःपरम् ।। समपाणिश्च विषमपाणिश्चैवार्धपाणिकः । पाणिहस्तः कर्तरी च स्तश्च समकर्तरी ॥ ततेोऽवघटसंज्ञश्च स्वल्निकश्च समप्रहः । पटहादिष्वमी हस्तपाटा इत्येकविंशतिः । उर्छाद्यैव निधषः तन स्यात्खण्डकर्तरी । पाटान्तरो दृण्डहस्तः तथा समनस्वाभिधः । बिन्दुर्यमलहस्तश्च रेवितो भ्रमरस्तथा । विद्युद्विलासे लग्राख्थस्तस्यादर्धकर्तरी । रेफश्ध समपाणिश्च पवृित्तस्तथेत्यभी !! पटहादै हुडुझायामपि षोडश कीर्तितः तलप्रहारसंक्षश्च प्रहारो खिलितस्तथा । अर्धसञ्चखिसञ्चश्च तथैव शुरुगुञ्जित वियसोऽभ्यस्त इत्यष्टौ पाटास्तु विषमा भताः ।। त एव वाद्यतत्त्वज्ञेरपाटा इति कीर्तिताः। भ्रमरः कुञ्चितचैव चित्रपाटौ प्रकोर्तितौ। अष्टाशीतिरिमे हस्तपाटास्सर्वे तु मिश्रतः। एषामुत्पादका हस्ताः लक्षणीयास्तु लोकतः ॥ अर्धचन्द्रो ह्यरालश्च शुकतुण्डस्तथैव च । मुष्टिश्च शिखराख्यश्च कपित्थः खटकामुखः। सूच्याख्यः पद्माकोशः सपशेिरा मृगशीर्षकः॥ काङ्गलकोऽलपद्मश्च चतुरो भ्रमरस्तथा ईसास्यो सपक्षश्च सन्दंशो मुकुलस्तदा। ऊर्णनाभस्ताम्रचूडश्चतुवैिशतिरीरिता असंयतात्संयुताश्च गदतो मे निबोधत अङ्गलेिश्च कप्रोतश्च कर्कटस्वस्तिकस्तथा खटकावर्धमानश्च ह्यत्सङ्गो निषधस्तथा । गाजवृन्तोऽवहित्यश्च वर्धमानस्तथैव च। हस्ता मया प्रोक्तास्रयोदशा ७७२ चतुरश्रौ तथोद्वौ तथा तलमुग्वौ स्मृतौ । म्वस्तिकौ विप्रकोणे चाप्यरालः खटकाभुवौ। आविद्धवक्रौ सूच्यास्य रेतिावर्धरेचितौ। नितम्बावपि विज्ञेयों के शाश्वः, नथैव चव लताख्यौ च तथा प्रोक्तः करिहस्तन्नथैव च । पक्षवचिन्तकौ चैव पृक्षप्रदोनौ नथ। ज्ञेयौ गरुडपक्षा च दण्डपक्षावत'परम् मुष्टिकस्वस्तिकौ चापि नलिनीपद्माक्रोशाकौ अलपलवोल्बणौ च ललितैौ बलितैौ तथा ।। चतुष्षष्टिकराहीते नामतोऽभिहिता मय हरिपालस्तु, अर्धधताक, मयू, बाण, सिंहमुख, अपवेष्टित उद्वेष्टित, व्यावृत्त, परिवृत. डभरु, वर्तनेरसंयुतहस्तैः कर्तरी स्वस्तिक, चतुरस्वस्तिक. पताकम्बनिक, कला, उत्सङ्ग, तिलक, नागबन्ध, वेष्णवैः, संयुतहस्तैः, दण्डहस्ताख्यनृतहस्तेन चाथि कतया, कैषांचित्प्रसिद्धहस्तानां त्यागेन च हस्तानां सप्ततिरितेि विप्रदास कुम्भै। तु. उपधान, हिमुख, कदम्ब, निकुञ्चकै रसंयुतैर्योगप्रद, आलिङ्गन.द्विशिावर, कलापक, किरीट, चषक, लेखनैस्संयुतहरुलेश्व, वराभयेन नृत्तहस्तेन च, क्रमादशीति रेव स्युः सर्वे संभूयहस्तका इश्यूचतुः । सोमेश्वरस्तु चतुविंशतिर संयुतान्, खयोदश संयुतात्, सप्तविंशतिनृतहृत्तान्, संभूय चतुष्षष्किरान् लक्षितवान् । स च भरतस्य ललेितवलिताभिः नृत्तहस्तद्वयं मुक्त्वा चतुष्षष्टिकरानाह । ललितवळितामिधैौ पताकस्य नामान्तरेण निर्दिष्टाविति मन्यते । शाङ्गदेवस्तु अलपछवावुल्बणैौ इति भरतोद्देशं | ललितवलिताभ्यां मिलित्वा सप्तषष्टिकरान् वक्ति । रन् यद्येवं मिलितान्सर्वे घट्षष्टित्रिविधा अपि । यतुष्षष्टिकराह्येते नामतोऽभिहिता मया इत्युक्तं ब्रह्मपुतेण भरतेनापि तत्कथम्। अथुछेषु च सूक्यास्यः स्वस्तिकत्सैयुतेष्वपि । {{ पठित्वा