पृष्ठम्:भरतकोशः-३.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हर्षवर्धन अस्र, नन्द्यावर्त स्थानं । सिंहमुखो हस्तः। नन्द्यावर्ता गति । सिंहमुखो यथा, मध्यमानामिकाभ्यां अङ्गष्टमेलनं, शिष्टाङ्गुष्टस्य प्रसारणम् नन्द्यावर्ता गतिः-दक्षिणोंधिः समः वामस्य तिर्यग्गमनम् इष्टाभ्यां रागतालाभ्यां पदैस्सविरुदैः स्वरैः । पादैरेवं क्रमैर्यस्य भवेद्वन्धस्य कल्पना। सपञ्चाङ्गप्रबन्धः स्यात्प्रशस्तो हर्षवर्धन विस्रतालाश्रित इति ख्यापितो हर्षवर्धनः । यः पदैर्बिरुदैस्सर्वेस्रैः पाटैश्वसंयुतः । ताभ्यां चिवगुतालाभ्यां विज्ञेयो हर्षवर्धनः । पदैस्सबिरुदैर्हर्षवर्धनस्वरपाटकैः । हर्षः-दृष्टि हलायुधः-देशीताल हलायुधे दौपः स्यात् मण्डलेन तु यन्नृतै हलसकमितिस्मृतम् । एकस्तत्र तु नेता स्याद्वेोपस्त्रीणां यथा हरिः। अत्र प्रविश्य नर्तक्यः चर्चर्यमिव युग्मश गोपाङ्गना यथैकेन माधवेन समन्विताः ॥ तद्वदेकेन सहेिता नायकेन सविभ्रमम् महोत्सवेषु नृत्यन्ति मण्डलाकारलीलया। हलीसकं तदाचष्ट वीरनारायणेो नृपः। तदेव कैश्चिञ्चतुरैरुक्तं मण्डलरासकम् ।। नृत्तपकम् हीसकं तु सप्ताष्टदशस्त्रीजनसुङ्कलम् सप्रयोज्यैकपुरुषं वैशिकीवृतिभूषितम्। ": लक्ष्मणः ७७१ एकाङ्गं स्यादुद्भ्रतीक्तिबहुनाललयात्मकम् । निदर्शनं भवेदन्य कैलिरैवतकं मतम् । अथ छ्लीसकं सप्त नवष्टिशनायेिकम् । सानुश्तेक्ति चकाङ्गं कैशिकीवृतिभूषितम् । एका वा भवेद्वथ विमर्शमुखसन्धिमत्। सगेयलास्य यतिमत्खण्डताललयन्वितम् । एकविश्रामसहितं यथा स्यात्केलिरैवतम् । भागवन्धः स्वस्तिकश्चालगश्शुद्धिस्तथैव च । समस्खलित इत्येते हस्तपाटास्तु पञ्च च । सद्यो जाताद्वामदेवात्तथाऽघोराभेिधादपि । ततस्तत्पुरुषाख्थाच तचैशानसंज्ञितात् । एभ्यो मुखेभ्यः पञ्चभ्यो जाता गौरीपतेः क्रमात्। ब्रह्मविष्णुमहेशार्कचन्द्रास्तेषां च देवताः । एते च सर्वपाटानां मुख्यत्वेन प्रकाशिता नागबन्धे नागबन्धः पवनश्च ततःपरम् एकचैव सरश्चैव ततो दूसरसैज्ञिण सञ्चारश्चाथ विज्ञेय इतेि सप्तभिदा सवाः ॥ अथ स्वस्तिकभेदास्तु स्वस्तिको बलेिकोहलः। तथा च फुलविक्षेपः सञ्चारविलेिखी तत कुण्डली विक्षेपकश्च पूरकाख्यस्ततःपरम्। खण्डपूर्वो नागबन्ध इति सप्त स्मृताः क्रमात् । अलगश्च तथाऽऽसारो विश्रामाख्यसथैव च। ततःपरं स्याद्विषमखेिलीस्फुरणकस्तथा सरिः स्फुरी च सप्तस्युरलगस्य भेिदा इमा । शुद्धस्वरः स्फुरणकश्चाइलिर्वलितकाभिधः]; ततोऽवघटसंज्ञश्च तकाराख्धस्ततःपरम् माणिकवलीका चेति सप्त शुद्वैर्भिधा मतः ।। समस्खलितसंज्ञश्च विघटस्सदास्तथा । खली चाङ्खलीचैवानुत्फुलोखुतसंज्ञकः । समस्खलितकयैते सप्तभेदाः प्रकीर्तिताः । पश्चत्रिंशादमी पाटास्तलपाटा इति स्मृताः । विषमोऽर्धसम: फेोणाहृतस्संभ्रान्त इत्यपि । हस्तपाटास्तु चत्वारो नन्दिकेश्वरसम्मताः। उत्फुलः कलकचैव पाण्यन्तरनिकुट्टकः ।