पृष्ठम्:भरतकोशः-३.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतेितालप्रयोगोऽपि रागा नष्टा निगद्यते । श्रृङ्गारो विप्रलम्भाख्यो रस उत्तमनायकः । दूतीसंवादकथनं नायिकायामिहेष्यते । एत्स्यालक्षणं यत्र प्रबन्धस्सनिगद्यते । हरिहारतालराजीजलधरविलासितः ।। हास्यवस्तूपलब्धेस्तु मनसे। यस्मुखात्मकः । विकारो जायते हृर्षः स उो हासकारणम् । चित्राभिनय मनोरथस्य लाभेन सिद्धियोग्यस्य वस्तुनः । मित्रसङ्गाश्च देवादिप्रसादेन च कल्पितः ।। मनः प्रसादो इर्षः स्यात् ऊध्र्वभागे पताकन्तु देवतानां निरूपणे । अञ्जलिं हस्तकै बध्वा देवतानां निरूपणे । पताकार्धस्य संयोगं चालयेत्तदनन्तरम् पुरोभागे कीलकं च पार्थे तु शिखरं तथ । प्रियसङ्ग इति प्रोक्तं तत्तविह्वानुसारतः । हृदये भुकुलं बध्वा चतुरे चतुरं तथा । वस्तुनीछे दर्शयन्ति करटीका विशारदा । व्यभिचारिभाव इर्वोनाम मनोरथलाभेष्टजनसमागमनमनःपरितेषदेव गुरु राजभर्तृप्रसादभेजनाच्छादनलाभोपभेोगादिभिर्विभावैरुत्पद्यते । नयनवदनप्रसादयिभाषणालिङ्गनकण्टकिनपुलकिताश्रुरवेदादि मेिरभिनयेत्। अभिरूपोपभोगाच बन्धुतृमेस्सुभेोजनात् । अचिन्त्येष्टार्थसम्पत्तेः जायते सर्वदा नृणाम् । मनःप्रसादो हर्षः । कुम्भः सर्वाङ्गीणः प्रमोदस्य व्यापारो हर्ष उच्यते । अभिप्रेतेोत्सवादिभ्यः तस्य जन्मोपलभ्यते । तस्मिन्नेवोपजायन्ते सखेदा गद्दा गिरः नरसिंः हर्षकम्-कण्ठभूषणम् समुद्रकैः सपदिरूपतया प्रसिद्धम् । हर्षपुरी-रा दूराद्वसति धैवतध्वनिविहीना पुनरसप्तमे, तारोदीरितमध्यमा च पदवी गान्धारकोद्दीपिता। न्यासांशाग्रहसंग्रहीतविलसत्षइजाभिरभ्या मनी हर्षे हर्षपुरी न कस्य कुरुते श्रेतुर्जगद्वणैि धैवतरहिता भवतिगमपतारसमुज्ज्वलात् हर्पपुरी! षड्जस्वरगभकयुता षड्जन्यासग्रहांशका भवति । पङ्कजांशा थइजबहुला षड्जन्यासेन शोभिता नादाद्याश्च निरालम्बा ख्याता हर्षपुरी वरा । यद्यस्य मूर्छनामध्या तदा हर्षपुरी भवेत्। अस्येति मालवश्रीः । मूर्छना शुद्धमध्या चेत् सैव हर्षपुरी मता। शृङ्गारे विनियेोगस्यादनयोरुभयोरपि । संति मालवश्रीः। उभयोरिति मालवश्रीहर्षपुर्योः (देशीया) राग अधैवता हर्षपुरी ताग्मध्यमपञ्चमा मालवकैशिकेोत्पन्ना मन्द्रषड्जविभूषिना ॥ हर्षपुरीरागध्यानम् निपात्य तल्पे सुदृढानुरागा कान्तै रते सुप्तमवेय मुग्धा प्रौढाङ्गना पौरुषमाचरन्ती मनेोहरा हर्षपुरी प्रविष्टा हर्षवर्धनम् हर्षवर्धनम्-नृतकरणम् नन्द्यावर्ते स्थितिसिहमुखचैवालपलवः । दूता दृष्टिशिरस्तत्र सकम्पपरिवाहितम् नन्द्यावर्तसमुद्भता धारी तद्धर्षवर्धनम्। संगीतसरणि