पृष्ठम्:भरतकोशः-३.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हरिप्रकाशा हरिप्रकाशः-मेलरागः (धीरशङ्कराभरणमेलजन्यः) ( आ ) स रि ग रि ग प नेि स स नि ध प म ग रि स हरिप्रियः-देशीताल पृथकृत्रिस्त्रिदलगपास्ताले प्रेक्ता हरिप्रिये हरिप्रीतः-देशीताल हरिप्रीतो रमाङ्कित ऽ । ऽ ऽ ऽ ऽ हरिमितचम्पकशेखरः-सूडप्रबन्ध श्रीरागो यत्र रागः स्यात्तालस्तु द्रतमण्ठकः । वर्णनं वासुदेवस्य रातिस्तद्विषये त्रिधा । पदेभ्यः पाटसन्तानं स्वरास्तेनास्तथैव च प्रयोगश्च भवेद्यत्र स प्रबन्धवरः स्मृतः । हरिरमित्वम्पकवर्णेभ्यः शेखराभिधः ।। हरिसमन्मथतिलकः-सूलप्रबन्ध दूतभण्ठेन तालेन द्रतेनैव लयेन च । मल्हारे रससगे स्यात्पदानां सन्ततेः पुरः । स्वरमामस्तथा पाटास्तेनापि च यथाक्षरम् । हरिरसमन्मथाद्यस्तिलकस्सप्रबन्धराट्। हरिवत्तूः-देशीताल हरिवन्ते विरामान्तलपञ्चकमुदीरित । हरिवच्छुभाशोकपछवः-सूडप्रबन्ध प्रतिमण्ठेन तालेन रागे देशाख्यसंज्ञके । पदातुर्थास्वरैर्युक्तः पदात्सप्तमतस्तथा । आकारोषचेितालापगमकाकुलविग्रहः। हरिवलभपूर्वोऽयमोकपलवः स्मृतः । पदेबिंरुदसंबद्वैः पाटैस्तेनैश्च शोभितः । नाम्रा रिविलासोऽयै पदेऽत्र न्यास इष्यते। कुम्भः लक्ष्मण ७६९ कुम्भ कुम्भः | छन्दसा मङ्गलाख्येन रवनं गद्यपद्ययोः । धुवः प्रतिपदं रागो ललितरताल इष्यते । आदितालस्वरास्तेनाः प्रबन्धास्ते प्रतिष्ठिताः। सहरिविजयाद्यश्च मङ्गलाचार उच्यते । इरिशरणकदलीपत्रम्—सूडप्रबन्ध रागः स्यात्स्थानगौडाख्यो तालेो वर्णयती रसः। शृङ्गारो विप्रलम्भाख्यः प्रमदामदनाकुलः। पदानामवधेः पाटा: गुम्भिता यद्ध गीतके । तीतं हरिशारणकदलीपत्रसंज्ञकम्। निस्सारुतालरुचिरो ग्रो केदारसंज्ञके । कविनामाङ्कितपदैः पादैः स्वरतरैश्चितः । ततः पद्य विलासेनेलासितं जगतीपतेः । इत्थं हरिसभुद्यात् गरुडपदसंज्ञकः । प्रबन्धः पृथिवी भव हरिभक्तेन वर्णितः । हरिहरतालराजीजलधरविलासितः-सूडप्रबन्ध आनितालः प्रथमतः प्रतिभण्ठस्ततःपरम् । चतुर्मावाह्नमण्ठश्च तुर्वे: स्यादड़तालकः तालेो वर्णयति: पश्चान्नवभात्रिकमण्ठकः । निस्सारुश्च तथा झम्पा द्रतमण्ठश्च रूपक प्रतितालस्त्रिपुटक एकतालीति संज्ञया लयोदशक्रमात्ताला: प्रतिालं पदानि च । यथा शेोभालप्तिश्रुञ्जि तावन्त्येव ततःपरम् । काहला तुण्डिकान्यौ च भुकंच शृङ्गशङ्खकौ । पटहश्च हुडुझा च मुरजः करटापि च। रुञ्जां च उमरू डका पाटा एतत्समुद्भवः ।। करटेति तथैतेषां प्रधानाक्षरयोजना ।। एकताल्यां डक्कुली च खिवली दुध्दुभिस्तथा । घट्टसश्च चतुणा स्यादधिका पाटसन्तति ।।