पृष्ठम्:भरतकोशः-३.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झुझे गुरुद्वयं लौदौ इरः। { अा) (अव झ .ि १ रेि म ए नेि ध नेि प ध नेि स्म । पाठ्ठान्तरेरेिहाभोगः पादैन्यप्तोऽपि दृश्यते । पदस्सबिरुदैः एटैस्तेङ्गकैये विरच्यते । तथैवान्यपदाभोगः एाटन्याससeन्वितः । मतङ्गमुनिना प्रोक्तो नाझा हरविलासकः । हारे-देशीताल हरिकाम्भोजी-मेलकर्ता (रागः) इरिणः-स्वरजाति धष्टिसंख्यैः स्वैरै; पोसो हरिण: यूर्वसूरिभिः। हरिणवासितः-देशीचारी फुञ्जिते बलितान्ते व तले चरणयेणैदा । स्त कीकृत्य चोत्प्लुत्य संहते यदि पातिते। हरेिणात्रसित चारीं तां वदन्ति विपश्चितः । हरिणपुतम्-उछुतिकरणम् यम्रोत्लुयविवृत्येकां चारी कृत्वा विवृत्य च । निपतन्नुत्कटस्थाने तिष्ठदेमप्लुतं तु तत् । चार्या तदाख्यया ज्ञेयं करणं इरिणप्लुतम् करौ सामान्यतः प्रोक्तौ वक्षपादानुगाविह। चार्ययेव द्विरावृत्य भट्टतण्डुरिदं जगौ ।। कुन्भ भाथ तार मज औमापतम् म नेमः ७६८ ज्यापन । गतागतं शिरः पाश्चैकम्पितन्तूध्र्वमण्डली । भयानके च दृक्चायौं यत्र तद्धरिणप्लुतम् ।। अन्न गतागतं स्थानकं, भयानकचारी भयानकगति । भयानका त्रस्तगतिः पुरः पश्चाच चारीणी । पलायनपराक्षिभ्यां कातराभ्यां समन्विता ।। हरिणपुतः-देशीताल हरिमप्लुतविख्याते पादभागचतुष्टयात् विरामदो लयत्रयं दुतो मिश्रलघुर्भवेत्। इरिणप्लुता-द्वादशाक्षरवृत्तम् नभ हरिणाश्च-मूर्छना भध्यमग्रामे द्वितीया । (आ) या म प ध नेि स रि अल) रि स नेि ध प म गा हरिदेहसमुत्पन्ना गान्धारख्रसंभवा । मूर्छना हरिणाश्वा स्यादिन्द्रश्चास्राधिदैवतम्। हरिणी-सप्तदशाक्षरवृत्तम् समरसला इदं वृतं ऋषभचेष्टितं, ऋषभललितं-इत्युच्यते। पीतनीलमयोगाद्वरितो नाम जायते । भरतः हरिदर्पः-मेलरागः (हरिकाम्भोजीमेलजन्यः) (अ) स रेि ग म प ध नि स (अच) स ध प म रि स हरिदश्वः.-देशीताल अम्बरं हरिदश्वः स्यात् । हरिपाल सङ्गीतसुधाकरकर्ता। अयं सौराष्ट्रदेशाधिपः। श्रीरङ्गे कावेरी तीरे नाट्यविद्यावतीनां स्रीणां प्रयोजनमुद्दिश्य सङ्गीतसुधाकर रवयामासेति ग्रन्थावतारे आह्। विचारचतुर्मुख इति अस्य विरुदमासीत् । कालः कै. प. 1(75