पृष्ठम्:भरतकोशः-२.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वरजानि त्रयशिात्स्वरंजतिः फणिरित्यभिधीयते। फणिभूषानुकरणम्-नृतकरणम् पाणिपीडे िस्थतिं कुर्यादृचितं तु तदा शिरः । ऋष्टितिकिंता सर्पशिरो मस्तकपागः । मृगशीर्यो नाभिगतः ललिता वाव चारिका । फणिभूपानुकरणं करणं परिकीर्तितम् । पाणिपीई स्थानम्। ललितागतिः । यथा मण्डलाकारतः पाण्यराभिमुख्ये कृते ततः । ताभ्यां क्रमात्पुरः पश्चान्नाट्यं चेललिता भवेत् । फणिभोगस्वस्तिकहस्त अंसट्टयस्योध्र्वभागे सर्पशीप स्थितौ यदि । फणिभोग इति ख्यातो भरतागमवेदिभिः । अंसभागे त्वसौ हस्त: अंसद्वयनिरूपणे । फरजु-मेलरागः (मायामालवौलमेलझन्य) ( आ) स ग म प ध नि र ( अव) स नि ध म ध प म ग रि स अभीष्टार्थपरीपाको नेत्रादेरथवा कवेः। द्रुमादिफलवद्यत्र स्ाद्यते तत्फलं भवेत्। फलप्राप्तिः-इतिवृत्तम् कवेः प्रयत्रान्नेतृणां युक्तानां दिावाश्रयात्। कल्पिते हि फलप्राप्तिः समुत्कपत्फलस्य च । फरुस्-मेलराग (आ) स रि ० ० ग म ० ० ध ० ० नि स (अव) स नि ००ध प ० म ग ० ० रि स मेललक्षणे औौमापतम् उद्वर्ताभिधहस्तौ तु तथा तौ फलमञ्जरे। फलमञ्जरी-देशीताल नन्दी विनायकः १2ः ल गणः द्राक्षालतागारनिवासभासुरां माणिक्यक्रयूरकिरीटशोभिताम् । ध्यायांम रागं फलमञ्जरी सदा । उपलब्धग्रन्थेषु कुत्रापि सा न निरुक्ता: 'औद्भटाः पञ्चमी मर्थवृतिं च प्रतिजानते'इति शारदातनयवाक्येन काचिदर्थवृत्ति रुद्भटेन कल्पितेत्यूह्यते । अभिनवगुझेन च नाट्यशास्रव्याख्यायां वीथीलक्षणे “यच्छकलीगर्भमतानुसारिणो मूछादौ आत्म संवित्तिलक्षणां पश्चमीं वृतिं सकलकायेनिवृत्यनुनयां मूछाकभानु भावेन फलेनावछिन्नां आत्मव्यापाररूपां मन्यन्ते । न च परि स्पन्द एवैको व्यापार इति मनस्कृित्य तन्मतं भावानां बाह्य ग्रहणस्वभावत्वमुपपादयद्भिः भट्टलोलटप्रभृतिभिः पराकृतं-इति न फलवृत्तिः काचित् ।' इति उक्तम्। अर्थवृत्तिः फलवृतेर्भिन्नानवेति सन्देहः । फल्गुनः-देशीतालः फल्गुने लएदा गः स्यात् । ततःस्यात्फाललेोचने ।गुरोरूध्यै लघुट्टन् लविरामः प्रकीर्तितः। २ व्यावृत्य वक्षसः फालं प्राप्य तत्पामागतौ। ततो मण्डलवद्भान्त्या प्रचालितभुजौ करौ । पताकौ चेच्छनैरूध्र्वगाण्डलावेव कोविदैः । चक्रवर्तनिकेत्युक्ता फाठवर्तनिकापि च विकातिौ कपोलौ तु फुलौ हर्षे प्रकीर्तितै दाताल पुले कुण्डलयोमध्ये यथा चन्द्रो विराजते । १० ऽ ० लक्ष्मण कटनाथ