पृष्ठम्:भरतकोशः-२.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औपम्यस्य संश्रयणं अन्वेप यत्रेति । अनेन यत्रान्वेषणेऽि भाव इति दतिम् । यथा-भट्टेन्दुराजस्य हरवृषभेति इदमन्यत्र प्रियवचनमिति पठितम्। अन्यैरुदाहरणमिति पठितम् प्रियवचनोदाहरणे द्रष्टव्ये । अभिनव पादाग्राभ्यां समानाभ्यां तथाङ्गलितथैः स्थिति । या कायभाथतीकृत्य तत्स्थानं प्रोन्नतं मतम् । नासादन्नजले धार्ये भिक्त्याद्यन्तरितेऽपि च । प्रांशुग्राह्यफलादीनां श्रहणेऽपि तदीरितम् । समपादतलामाभ्यामङ्गलाना तयाराप । 3ायतीकृत्य गात्रं चेत् तिष्ठत्यात्प्रेोन्नतं तदा । नासिकाद्वयसेतोये...मन्तरीक्षणे । प्रांशुप्राप्यप्रमाणस्य फलादिग्रहणादिषु । फलाद्याकर्पणे चोथ्र्ववस्तूनां धारणे भवेत्। नानाकार्याणि सन्धाय यस्या वै प्रोषितः प्रिय प्ररुढालकशान्ता भवेत्प्रेषितभर्तृक त्रिपताकौ पताकौ वा कृत्वा नाभिावितौ करौ । पद्भयां तालानुगं गच्छेत् पश्चाद्यत्र भवेदसौ । आद्यो भेदः पुंवाद्यश्च कलासः स बुधैर्मतः। (द्वितीय:) विधाय त्रिपताकौ चेद्वामम िपुरोगतम्। पाणिमेवं विधं वामं लघुमानेन नंतकी । अशोकः प्ररुढाः प्रलम्बीभूता अलकाः, केशान्तश्च कबरीभारः। प्ररूढे एकवेणीभूते यस्याः। अन्ये तु अकृतकर्मतया केशान्ते ललाटे रोम्णामुद्रेदमुत्प्ररूढं वर्णयन्ति । अभिनव प्रौढम्- गीतगुण सुस्थानं सरलं श्राव्यं शुद्वकाकुविराजितम् । सप्रमाणं क्रमयुतं गतिं प्रौढजनप्रियम् । सोमेश्वर भरतः ४१० वामतो गमनं कृत्वा बन्नीयादासनं समम् । विषमं वा ततः स्थानात्समुत्प्लुत्य समाह्निकम् । गच्छेतदा पूयस्योक्तः सद्भिर्भदो द्वितीयकः । (तृतीय:) त्रिपताकौ कटीक्षेत्रे विधाय सममासनम् । विषमं वा यदा िस्थत्वा स्थित्वात्प्लुत्य भहीतले। दधती चरणौ गच्छेत् लघुमानात्पुरोऽनु च पश्यन्तीमवनिं ज्ञेय: एवभेद्त्तृतीयकः । --(चतुर्थ:) सव्यापसव्ययोर्तृत्यं चतुर्धा संग्रजायते तदा भेद: एवस्य स्याँचतुर्थश्चतुरोदितः । विपता करं कृत्वोरप्लुत्योत्प्लुत्य सभे पदे। सर्वतो दधत वित्रं विपमासनमास्थिता । यत्र नृत्यति स प्रोक्तः कलासः पूवसंज्ञकः अस्यैव मण्डूककलास इति नामान्तरम्। आविद्वधातु पुतो लगाभ्यां लपुन लगुरुर्वा भवेद्यम् त्रिभिर्वा लधुभिः पूर्वं तमाहुर्विपश्चितः । लपुना। लघुताभ्यामित्यर्थः प्लुतचम्पा-दंशीताल लप्लुतौ लप्लुतौ गश्च प्लुतवभ्पेति कथ्यते। 10 मात्राः तारस्थानं तथा शृङ्गी प्लुते नामसमुचयम् । फणेिताले द्रताः पञ्चलघुस्तद्वतूिवारकम् । ततोऽन्ते मिश्रलोपः स्यात् । कुम्भः कुम्भ श्रीकण्ठ