पृष्ठम्:भरतकोशः-२.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ते द्वादश-ध्वनिप्रचुरता व्यक्तिः स्निग्धता सावधानता नादानुरणनं रक्तिललेित्यै घनता तथा। निस्थानत्वं श्रावकत्वं माधुर्ये सुकुमारता। फूत्कारगुणा लालित्यं कोमलत्वं च स्निग्धता घनता तथा । ध्वनिप्रचुरता चैव स्थानत्रितयशोभिता । रक्तिर्यक्तिरनुध्वानश्रावकत्वं ततःपर। माधुर्य सावधानत्वमिति द्वादश कीर्तिताः। फूत्कारस्य गुणाः । (वश) स्थैर्य तारवरस्कृ:ि घनता सुस्वरस्थता । अमी गुणशैनिर्दिष्टा गुणाः फूत्कारसंश्रयाः । फूत्कारदोपाः--(वंशे) यमलः स्खलितस्तोकः कृशः कफिलकाकिनौ। सन्दष्टस्तुम्बकी चैते वाव्यवस्थित एव च । दोषाः स्युः फूत्कृतौ फेनद्युतिः-मेलरागः (खाङ्गीमेलजन्य:) ( आ) स रेि म प ध नि - स (अव) स नि ध प म ग रि -- स फेनमार्दवः-देशीताल मिश्रल: फेनमार्दैवे यत्र पक्षौ समानीय बकवद्वन्वती करौ । सव्यापसव्ययोरारात्सन्दंशमुकुलाभिधौ ।। नर्तकीलघुमानेन कृतासनसमुत्थितिः । नृत्येत्सौष्ठवं स स्वात्कलासो बकपूर्वकः । (प्रथमः) कामपि भ्रमरीरीं कृत्वा संहतस्थानमाश्रिता । करौं कृत्वाऽलपाख्याक्रालौ यत्र पादयोः। नीत्वा क्रमेणैकदा चाकल्पयेदच्युताविव। जलछिन्नावद्ध...ख्यपाणिं मुकुलसंज्ञिकम् कुम्भः । मत्स्यग्रहासक्तचित्तधकवद्यदि संत्रजेत्। पादाश्रेण नटी मन्दं मन्दं पश्चात्पुरोऽपि च ।। तदैष भेद आद्यः स्याद्वकपूर्वकलासज द्वितीय:) धिपताकौ यदा पाणी विषमासनसंश्रिता। विधाय मण्डिकां पादौ यथा रंच पदे पदे ।। नीत्वातत्र करौ चित्रं सन्देशमथ कुर्वती। पश्यन्यग्रे पाश्र्वयोश्च चकितेव नटी मुहुः । तनोति यत्र नृत्तं स बकभेदो द्वितीयकः । (तृतीयः) मुकुलं हस्तकं कृत्वा शनेः पश्चाद्दतै पुर । गच्छन्ती प्रस्खलत्येव ......नुपदं यदा ।। धृतभक्ते बको मत्स्येऽनुपदं हस्तकानपि । अलपद्ममरालं च मुकुलं वाऽपि तन्वती ।। वित्रं नृत्यति यत्रैष भेदः प्रोक्तस्तृतीयकः । (चतुर्थः) उत्तानवश्चितौ हसौ यथाकृत्वार्थचन्द्रकम्। कट्यां निवेश्य हस्तं च प्रपदाभ्यामथारभेत्। । नानागतिविशेषांश्च धनुर्वत्पृष्ठतः पुरः । वक्राकृतिः पदाङ्गष्टपाणिसंस्पर्शलालसा प्रनृत्यति यदा चित्रं भेदः प्रोक्तः चतुर्थकः । विनतासूचिकाहस्ततर्जनी चेकाह्वयः बकादिविस्तृतगलपक्षेषेषनेियुज्यते । बङ्गालः-ग्रामरागः (वीणायां वादनक्रमः) मध्यस्थानस्थमास्थाय मध्यमं स्थायेिनं स्वरम् । तृतीयं तुर्यवान् कृत्वा गत्वान्यं तान्खरानथ।। अवरुह्य गपर्यन्तं विधाय स्थायेिनं स्वरम्। हत्वा धमवरोहे चेत् स्थाय्यन्तं जायते तदा। बङ्गालो नाम रागाङ्गं रागाक्षजनसम्मत । पञ्चमोऽपि प्रहः कैश्चिद्स्य तद्भरिहेष्यते।