पृष्ठम्:भरतकोशः-२.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृथ्वीकुण्डलतालः-देशीताल पृथ्वीकुण्डलतालस्तु जायते षष्टिमाविकः । तानरत्नाकरं नामेतस्यास्माभिः प्रतिष्ठितम् पृथ्वीकुण्डलताले स्यु नॉयस्तो न्नभायतौ। यौ तो यगणयैव जगणाश्च गुरुः क्रमात् । ।। 1, । , ऽ ऽ1, ।। , , ऽ ।।। , ऽ ।।, ।ऽ ऽ; ऽऽऽऽऽऽऽ ऽ । । ऽ ऽ । । ऽ ऽ, । ऽ ।, ऽ ४०-गुरवः, २०-लघवः पृष्ठलुठिता-मुडुपचारी पादश्चेत्कुञ्चितः पृष्ठ लुठितोऽङ्गलिपृष्ठतः। पुनश्च लुठितस्थाने स्यात्पृष्टलुठिता तदा । पृष्ठस्वस्तिकम्-करणम् चारीं कुर्वन्नपक्रान्तां भुजावुद्वेष्टय विक्षिपेत् । अपवेष्टयोक्षिपन्नेतौ सूचिमेकाणिा भजेत्। ततस्त्रिकविवर्तन विदूधीतपराङझुखम्। पृष्ठ सव्यस्य पादस्य वामेन स्वस्तिकं यदा ॥ पृष्ठस्वस्तिकमाख्यातं पृष्टस्थान्वेषणे तदा। अन्ये स्वस्तिकमिच्छन्तः पृष्ठतः करयोरपि । विनियोगं वदन्यस्य सङ्गमस्य परिक्रमे । विसृष्टवस्तुग्रहणे सदन्वेषणभूषणे । पृष्ठानुसारी-बाडु पृष्ठतस्सरणात्पृष्टानुसारी बाडुरीरितः । वीटिकाप्रहणेऽन्वेषे तृणाद्वाणग्रहे तथा ।। पृष्ठतश्चरणोक्षेपात्दृष्टलक्षेपः प्रकीर्तितः । पृष्टोत्तानतलम्-देशीस्थानम् एकः पुरस्समः पादः पश्चातु चरणाऽपरः । भूपृष्टाङ्गुलिपृष्ठश्चेत् पृष्टोत्तानतलं भवेत्। पृष्ठोत्तिम्-पादमणि मुहुः कृत्वा समोद्वतं विनैव तलताडनम्। चरणौ तिष्ठतो यत्र पृष्ठोद्वत्तं तदीरितम् । अशोकः ज्यायनः ल६मण । ३८० वेः पेक्खणं तूच्यते नृतै गीतशब्दप्रबन्धजम् नानार्थरससम्पन्ने नरनारीप्रवर्तितम् विचित्रं च मनोहारि स्वेच्छया कल्पितक्रमम्। पैङ्गल-मेलरागः(मेचकल्याणीमेलजन्यः) (आ) स रि ग म प नि ध नि स अव) स ध प ग रि स षट् पितापुत्रके ताले रूपसाधाररागतः। पैतामहं द्वितीयं स्यादित्युक्तं पृथिवीभृता। षड्जग्रामे नारदीयतानः नि स रि ग म प ध । वैसारसमुदायनामभ्यां च व्यवह्रियते। आतोद्यानि सभस्तानि वाद्यन्ते च पृथक् पृथक् । खण्डे खण्डे यदा तद्भः पैसरस्स तु कथ्यते । रखण्डस्यात्पृथगातोद्यवाचै: पैसारसंज्ञकः । मध्यमप्रामे नारदीयतान: ध नि स ग म प तनुगौरी पौरविकाऽऽयतवेणी मिलितकञ्चकीबन् । डोलान्दोलनलोला नीरनिचोला मधौ मुदिता ।। अम्भोधरवाकारान् पूर्वत्र कुरुते स्वरान् । पौरवी धैवते मूर्श विधिश्चात्राधिदैवतम्। नान्यः