पृष्ठम्:भरतकोशः-२.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वाषाढाभिनय युक्तचन्द्रहतेन कर्तव्यः महाराष्ट्र विवादे च परीक्षायामुत्साहे त्यागकर्मणि। पूर्विकल्याणी-मेलराग श्रूयते च यदा वा पृथ्ध्वाधं तदुच्यते । आ ) स रेि ० ० ग ० ० प • ध ८ नि स (अव) स नि ध ० प भ ०ग ८ ८ रि स.(वक्रम्) आहवे चोत्सवे चेति तद्वदन्येषु कर्मसु । गीतनृतैर्विना च भोगार्थे वाद्यते यदा। पूर्विकल्याणी-मेलागः (गमनशूममेलजन्यः) तदपि प्रोच्यते प्राः पृथग्वायं पृथग्विधम्। (आ) स रेि ग म प ध नि प ध प स सोमेश्वरः (अव) स नि ध प म ग रेि स . पृथ्व म् मञ्ज वाद्यशब्दे द्रष्टव्यम् पूर्वकल्याणीरागध्यानम् पृच्छा-लक्षणम् सखीवरकराञ्चितां विवृतोद्धवाहुद्वयां नताङ्गेिवरलेखिकां विषमपादनाट्यिस्थताम् यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् । । सिताम्बरधरां लसत्प्रसवदामभूीकृतां पृच्छन्निवाभिधत्ते ऽथै सा पृच्छेत्यभिसंज्ञिता । भजामि सुविलासिनीं मनसि पूर्वकल्याणिकाम् पृच्छा-शोकादिपरवशतथा अत्मानं वा परं वा परोक्षे रागसागरः | संबोध्य पृच्छन्निवाभिधानम् । तोत्तरमपेक्षते। तस्यैव प्रत्याय पूर्वीरागध्यानम्, कत्वात्। यथा-रामचरिते सीतां दृष्टा हनुमानाह स्थाने इत्यादि। अमृतकलनिभाङ्गीभङ्गनाथोत्तमाङ्गां पृच्छा-लक्षणम् हरिणशिशुविलोलामालिकासेव्यलीलाम्। पृच्छन्निवाभिधत्तेऽथं सा पृच्छेत्यभिसंहिता कनकमयसुचेलां पूर्वेकां चिन्तयामि। रागसागरः किं भीमादिति श्लोके (देण्यां) आकारेणाभिप्रायसूचकेन पूर्वी-मेलराग काक्वादिनोद्भतानि द्योतिशक्तिकानि वाद्यानीति भाव गौरीमेछसमुत्पन्ना षड्जोद्वाहसमन्विता यत्र भाबरसोपेतमित्यन्ये प्राच्यं पादमधीयते । न्यासांशगस्वरोपेता पूर्व सा सुखदायिनी ॥ अहोबिलः पृथुला-चतुष्पदागतम् पूर्व-मेलरागः (आयामालवगौलमेलजन्यः) त्रिलयो स्खल्बाक्या च सुकुमारविचेष्टिता । (आ) स र ग म प ध िने प स. गुरुपुताक्षराया पृथुला परिकीर्तिता । (अव) स नि ध प म ग रि स पृथुला-गीति लक्ष्मोच्यतेऽथो पृथुलाख्यगीतेत्संभावितावत्सकलं च देयम् पूर्वोत्तराषाढाहतः पूर्वोत्तराषाढे द्वे द्वे आमलकवत्) ठध्वक्षराणां बहुलप्रयोगोऽपरं भवेदेष तयोर्विशेषः । भरतार्णवसंप्रोक्तः संयमाभिधहस्तकः। शिष्टं मागधीगीतिलक्षणे द्रष्टव्यम् । पूर्वाषाढोतरे योज्यो भरतार्णववेदिभिः। रघुनाथः ज्ञाः पृथ्वी-मेलरागः (श्याम्लाङ्गीमेलजन्य ) संयमहस्तो मुनिहतपर्यायः । (आ) स ग म प नि ध नि स. अर्धचन्द्रेह्यनाभिका कनिष्ठा कुञ्चता तले । युक्तचन्द्रसमाख्यातं पार्थोक्तमतसङ्गहे । -- .

  • ारः

(अव) स नि ध प म रिस मः