पृष्ठम्:भरतकोशः-२.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(आ) ध नेि स रि ग म प , (अव) प म ग रेि स नि ध धांशान्यासग्रहणसरिपप्रचुरा च तारगान्धारा मध्यममन्द्रा पूर्णा पौराली सूरिभिः प्रोक्ता । सरिगप्रचुरा प्रोक्ता पौराली परिकीर्तिता । धैवतांशग्रहृन्यासा पङ्कवभर्षभवर्जिता । षड्जमन्द्रा मतारा च पौराल्यौडुविता मता । अनन्तरं तु पौराली जाता मालवकैशिकात् न्थासांशाप्रहृषङ्जा च षड्जमध्यमभूयसी । संपूर्णा वर्णिता सेयं गीतशास्त्रविशारदैः षड्जन्यासग्रहोपेता जाता मालवकैशिकात्। ष इजमध्यमभूयिष्ठ पूर्णा पौरालिका मता । पौराली भिन्नषड्जोत्था धैवतांशरिकोमला। समपैः प्रचुरा ज्ञेया मन्द्रधैवतभूषिता पौरुषरसप्रेमविलासः-सूडप्रबन्ध रागे कर्णाटबङ्गाले सपौरुषरसात्परः प्रेम्णा विलासनाभार्य प्रबन्धो माधवप्रियः । पौर्णमासः---तान षड्जग्रामे निगहीनौडुव म रैि स ध प पौर्वाहिकम्--संगीतशृङ्गाराङ्गम् कामिना पूर्वाह्वकरणीयं पौर्वाङ्गिकम् । पैौशलम्-शारीरभेद ज्ञेयं पौशलशारीरं तारे रागप्रकाशकम् ! पंडितमण्डली मृतः जगदः ३८१ "" ... | | पार्वेदेवः प्रकम्पितेति सा श्रीवा नाटयशास्त्रे प्रष्टास्यते । युष्मद्रम्मदिति प्रेोते देशीनाट्यविशेषतः । डोलायां भणिते चैव प्रयोक्तव्या प्रकम्पिता । यत्र कविरात्मशक्रस्या वस्तु शारीरं च नायकं चैव । औत्पत्तिकं प्रकुरुते प्रकरणमिति तुधैज्ञेयम् । यदनार्षमथाहा काव्यं प्रकरोत्यभूतगुणयुक्तम् उत्पन्नबीजवस्तु प्रकरणामिति तदपि विज्ञेयम् । यन्नाटके मोतं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणेऽपि योज्यै सलक्ष्णं सर्वसन्धिषु तु । विश्वणेिक्सवित्रानां पुरोहितामात्यसार्थवाहानाम् । चलितं तत्रैकविधं ज्ञेयै तत्प्रकरणं नाम । नेोदात्तनायककृतं न दिव्यचरितं न राजसंभोगम् बाह्यजनसंप्रयुक्तं तद्ज्ञेयै प्रकरणं तद्भः । दासविटश्रेष्टियुतं बेशरत्र्युपचारकारणोपेतम्। मन्दकुलस्त्रीचरितं काव्यं कार्य प्रकरणे तु । सचिवट्रेष्ठिाह्यणपुरोहेितामात्यसार्थवाहानाम् । गृहवार्ता यक्ष भवेन्न तल वेश्याङ्गना काय । यदि वेशयुवतियुक्तं न कुलस्त्रीसङ्गमोऽपि स्यात् । यदि वा कारणयुक्ल्यो वेशाकुलस्त्रीकृतोपचारः स्यात्। अविकृतभाषाचारं तत्र तु पाठथै प्रयोक्तव्यम् । संक्षेपात्सन्धीनामर्थानां चैव कर्तव्य । अङ्कान्तरालविहितः प्रवेशकोऽर्थक्रियां समभिवीक्ष्य॥ अत्र प्रधानलक्षणं तु वस्तूत्पाद्य, कथाशरीरं तु यथोचितं कल्पनीयम् । अनार्षे बृहत्कथादि । तसाद्ग्राह्य वस्तु । विश्वणिगादिनायकनायिकाः । प्रख्यातराजर्षिनिषेधान्नाटकात्प्रकरणस्य वैलक्षण्यम् । प्रकरणं प्रायशो लोकव्यवहारदृष्टम्। दिव्यचरितमलौकिकमिति निषि द्धम्। कञ्चुकप्रभृतयोऽन्तःपुरजनः । तद्वयतिरिक्तो बाह्मजन इचेष्टदासादिः प्रवेशकादौ कार्यः । मन्दकुलानां स्त्रीणां चरितं वाऽस्मिन्प्रयोज्यम्। वेश्याकुलरिवयोस्सहसमावेशः प्रतिषिद्धः । अथवा तयोः प्राधान्येन समावेशः स्यात् ।