पृष्ठम्:भरतकोशः-२.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कान्ताद्वयेनाद्वियुगं वहन्तं गजाधिरूढं कवचायुधाश्चितम्। पुन्नागरार्ग मनसा स्मरामि । पुन्नागतोडी-मेलरागः (हनुमत्तोडीमेलजन्यः) (आ) नि ध नि स रेि ग म प ध नि (अच) ध प म ग रि स नि ध नेि स पुन्नागललिता-मेलरागः(रिकाम्भोजीमेलजन् (आ) स म ग म प ध नि स. (अव) स नेि प म ग म ग रेि स पुन्नागवराटी-मेलाग पुन्नागाख्यवराट्यां तु निषादस्तीव्रसंज्ञक यस्तु तीव्रतरः प्रोक्तो गधावुद्राहकौ स्मृतौ ॥ द्वितीयभइरोलरगेया ोडिमेलजोऽयं रागः पुन्नागाख्यवराल्यां तु षड्जधैवतयोः पुनः । स्थायिभेदो भवेत्। --मेलागः (हनुमत्तोडीमेलजन्य:) ( आ) नि स रि ग म प ध नि (अब) ध प म ग रेि स नि षड्जादिः स्वरसंपूर्णः स्वस्थाने चैव कम्पितः। मध्यमः फुरिती नेयं पुनाटक । रागः स्मृतः काश्यपस्य मते भिन्नषड्जोत्थो धैवतांशभाक् पूर्णाटो मध्यमन्यासो दैन्ये पञ्चस्वरान्वितः । पुष्करकरणा-पुष्करवाचे जतिः स्यन्तिकहस्तविचारा सर्वमृदङ्गप्रहारसंयुक्ता सा विलयवाद्ययुक्ता पुष्करकरणा भवेज्जाति । ३७४ रागारः मञ्ज परमेश्वर अहोविलः , |. जगदेक कखगघ टठडढ तथद्ध मरल: इति पोडशाक्षराणीह आलिप्तः अङ्कितः गोमुखः वितस्तः। पुष्करवावे करणानि-पट् रूपं, कृतप्रतिकृतं, प्रतिभेदः, रूपशेष:, ओघः, प्रतिशुष्ठा . समा स्रोतोगता गोपुच्छा षड्जग्रामे रिपद्दीनौडुव म ग स नि ध । निहन्यते यदा तन्त्रीरेरककालं कनिष्ठया। सदाङ्गुष्ठयुगेन स्याद्धातुः पुष्पाभिधस्तथा । समकालमेकतन्यां प्रहारद्वितयेन तु अङ्गष्टाभ्यां कनीयस्य पत्र पुष्पं प्रचक्षते पुष्पम् अङ्गुष्ठाभ्यां कनीयस्या रतन्त्रीरेका निहन्यते। युगपचत्र तत्पुष्पमभिलेखुः पुरातनाः । त: कुम्भ प्रतिमुखसन्ध्यङ्गम् पूर्वं स्यमन्येन वा केनचित् प्रयुक्तं वचनमपेक्ष्य द्विशेष सोभेश्वर युक्तं वचनमपेक्ष्यते तेनान्येन । तत्पूर्वग्मात् विशेधयन्। तथ वाक्यं पुष्पम । केशरचनायाः पुष्पमिव पूर्ववाक्यस्यालङ्कार कारित्वात् । यथा-विलक्षदुर्योधने भीष्मवाक्यं यावन्तो वय माइवप्रणयिनः तावन्त एवार्जुना, इति । कुम्भः रामचन्द्र पुष्प स्याद्वगुदारता । विशेषवचनं यत्तत्पुष्पम् । यथा-रखावल्यां एष कोऽपि चित्रफलकः-इतेि विदूषकोक्ति प्रभृतिपरिच्युत इति राजवाक्यपर्यन्तम् अभिनय