पृष्ठम्:भरतकोशः-२.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेषवचनं पुष् । क्रियायामन्यन्न क्रियायामितरक्रियाधिक्यै विशेषवचनं पुष्पम्। यथा-जानकीराघवे सीतामाश्वास्यमानं वचनं “मा भैषीरियादि सागरः पुष्पह्मणहस्तः करष्टौ तु संश्लिष्टौ शिष्टाङ्गुल्यः प्रसारितः तस्तिर्यङ्मुखे कृत्वा लर्जनीश्लेषपूर्वकम् प्रसारिता यदि तदा पुष्पग्रहणहस्तकः । देवतानां शिरोभागपुष्पप्रद्दणदर्शने । विनायकः पुष्पपुटः-हस्त सर्पशीर्षों मिलाह्मपार्श्वः पुष्पपुटो भवेत्। धान्यपुष्पफलादीनामपां च ग्रहणेऽर्षणे । कारैः पुष्पाञ्जलौ चैष प्रोक्तः सोढलसूनुना । शाः व्यक्तं संश्ष्टिकरभावुत्तानौ सर्पशीर्षकौ । हस्तः पुष्पपुटो नाम पुष्पाञ्जलिविसर्जने । धान्यपुष्पफलादीनां ग्रहणे देवतार्पणे अर्धदाने गुरुनृपप्रसाद्ग्रहणे तथा। पाणिपात्राशने तोयानयने च प्रकीर्तितः । परिवृत्या पुष्पपुटः करः पार्श्व प्रजेद्यदि । ततो वक्षस्थलं प्राप्तो व्यावृत्या नेत्रसुन्दरः । तदा धीरैः पुष्पपुटवर्तना समुदाहृता। पुष्पबाणः—देशीताल: पुष्पबाणे रसादिष्टौ (१) । ऽ ।ऽ।। ऽ।। लक्ष्मणः पुष्पमनोहरी-मेलरागः (कीरवाणीमेलजन्य (क्षा) स म ग पनि ध स (अव) स नि ध प म ग रि स. पुष्यललिता मेलरागः (कामवर्धिनीमेलजन्यः) (आ) स ग म ध नि स ( अव) स ध भ रि स मञ्ज पुऽपवद्धस्तः आदौ तु यानेिन वध्वा मुखे चापताकः । पुष्पवन्ताख्यहस्तोऽयं प्रोच्यते भरतादिभिः । पुष्पवन्तःपुरेभागे पुष्टिपण्यां संप्रयोजयेत् । पुष्पवसन्तः-मेलग:(लाङ्गीमेलग्य) (अ) स ग म प ध नि -स पुष्पविवृद्धा-भुववृतम् आद्यचतुर्थे पञ्चमषष्ठं नवमथ च निधनगतं ये च ततोऽन्ये येषु लघुत्वं यदि भवति चरणगतिविधै। [भीमनेिनादश्चण्डप्रवाही विचरति वरतनु सुखपदः:] । प्रणतोन्मुखकोदण्डसभान्मुकुलाकृतिः श्चिष्टाङ्गलिकरद्वन्द्धं पुष्पाञ्जलिरिति स्मृतम् ।। पृष्पापचयः--संगीतश्रृङ्गाराङ्गम् कामिनामन्योन्यानुरागहेतुः कुसुमपलवादिहणे विभ्रमः गान्धारप्रामे नारदीयतानः ।

[ अङ्गुष्टस्तर्जनी चापि कनिष्ठ च यथाक्रमम्। प्रसूताः स्युः प्रचालिताः शेषे द्वे कुञ्चिते तले। चलपक्ष्करस्सोऽयं पुष्यार्थे संप्रयुज्यते छलपक्षहस्तेन कर्तव्यः शैलयानविमानानि चर्मवर्मध्वजा नाः । ये क्रियन्ते हि नाये तु स पुस् इति संक्षित ।। अतः नान्यः रः महाराष्ट