पृष्ठम्:भरतकोशः-२.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुर्याद्वस्तिपुटोत्थेन चर्मणा छादनं सदा । सम्मार्जिताभिस्तन्त्रीभिः दृढाभिश्च पुटद्वयम् कुर्याचैवानहनं पशवादिषु सर्वदा पणवस्य हुड्कस्य कीलकाश्च दशाङ्गुलाः॥ चतस्रो यन्त्रकाख्यास्तु श्रृङ्गन्तैश्च दारुभिः। उद्दलीमुखमेकै च पृथक्तद्दिपुटं विदु पणवे च हुड्के च स्कन्धारोपणरज्जव आलिङ्गयकोध्र्वकाद्येषु चान्येपूटूलिकादिषु चर्मकाञ्चनरूपायं कार्था मण्ढलिका सदा । उद्दल्यां पुष्पिकाः कार्या दन्तधातूद्भवास्तथा। शृङ्गकाञ्चनरूपायैरन्यैरपि मनीषिभिः। एवं स्याद्वाद्यभाण्डानां सिद्धिश्शास्त्रनिदर्शनात् । पुटमयूरः-मेलरागः (खरहरप्रियामेलजन्यः) ( आr ) स ग रि ग म नि ध नि मम (अव) स नि ध प म ग रेि स समौ च प्रसृतौ चैव कुञ्चितौ च निमेषितौ । उन्मेतिौ च स्फुरितौ पिहितै च विवर्तितौ। विताडितौ चेति पुटै नवधा कथितै बुधैः । पुनर्भूमण्ठकः—देशीताल सचतुर्लधुनिश्शाब्दं पुनर्भूमण्ठको भवेत्। ऽ ।। मध्यमातर्जनी स्थातां स्वमूले कुञ्चिताकृती । लीनमुद्राकरस्सोयं दृश्यतेऽत्र पुनर्वसु । पुनर्ववभिनयः लीनमुद्राहस्तेन कर्तव्यः। पुरःक्षेपा-देशीचारी कुञ्चितं पादमुक्षिप्य प्रसार्य पुरतो जवात्। । स्वस्थाने स्थापयेद्यत्रःपुरक्षेपा भवेदियम् ॥

पुरःक्षेपनिकुट्टिता-मूडुपचागे स्थापितः कुटितः स्थान पुरक्षेपनिकुट्टिता ! पुरःपश्चात्सरा-मुडुपचारी केतनादौ निकुन्नाथ पुरःपञ्चन्निवेशितः। अरिडुलिष्टटेन स्वस्थाने कुट्टितो यथा। पुरःपश्चात्सराचारी तदान्वर्थनिरूपिता । पुरः प्रसारितौ हस्तावलपौ नतं वपुः। पादः प्रसारित: पृष्ठ हस्तै पृष्ट प्रसारितै। पादोऽपि पुरतः क्षिप्तः पुरःपश्चान्नतं तु तत् । पुरगमणिः-मेलरागः (खरहरप्रियामेलजन्यः) ( आ ) स र ग म प ध नि स (अव) स नेि ध नि ए म ग म रेि स पुरस्ताछठिता-मुडुपचारी पुरस्ताल्लुठिता सा स्याद्यत्राङ्गिलैंठितः पुरः सेति पृष्टलुठिता पुराटिका-पादपाट उद्धृताङ्गयोर्मिथो यत्र ताडनं सा पुराटिकां । पुरानगः-मेलरागः (मायमालवौलमेलजन्य) (आ) स रेि ग रेि म प नि ध नि प ध नि स (अध) स नि ध गरि स पुरुषमेदः-तान षड्जग्रामे सपहीनैौडु ध म गरि नेि पुरुहूतिकै-मेलरागः (धीरशङ्कराभरणमलजन्य ( आ ) स म प ध नि स (अव) स नि ध प म स पुरुहूतिक कुन्भः