पृष्ठम्:भरतकोशः-२.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरोदण्डभ्रमणिकम् पुरोदण्डभ्रमणिका-चालक एकस्तु मुष्ठितां नीतस्तिरश्चीनतया धृतः। अन्यस्तस्य बहिश्चान्तलीलया विलुठन् करः । पुर प्रसारितः पाण्योरेवं पर्याययोजनात् । पुरोदण्डभ्रमणकं तदाहुतवेदिनः । पुलस्त्यः—मेलरागः (कामवर्धिनीमेलजन्यः) (आ) स म प ध नि स (अव) स नि ध म ग रेि स पुलिन्दः-देशीताल पुलिन्दे त्याद्विरामान्तं दूतद्वन्द्धं लघुस्तथा चतुर्वारंलपावन्ते ०) ऽ । ० ऽ । ० ऽ } ० ऽ । । ऽ पुलिन्दी-राग भापन्यासा षट्जांशा धन्यासा च पुलिन्दिका रुचेिरा। षड्जांशा धैवतन्यासा न च गान्धारपञ्चमी सधयोरिधयोर्यक्ष संवादृस्यात्पुलेिन्दिका ॥ सधयोरिधयोर्यत्र संवादः परिश्यते भिन्नषड्जभवा सेयं पुलिन्द्यन्तरभाषिका । अनन्तरं पुलिन्दी स्याद्भिन्नषड्जसमुद्भवा षड्जांशा धैवतन्यासा हीनगान्धारपक्वमा । धैवतर्षभयोस्तद्वत् षड्जधैवतयोरपि । संवादयुक्ता सैवेयं भवेद्न्तरभाषिका। षडूजांशागपहीना स्याद्वैवतान्ता पुलिन्दिका संयोगस्सधयोरस्यां पुलिन्दैः परिगीयते पुरोभागे कुञ्चितो वा रेचेितो वा प्रसारितः। यो हस्तस्तु पताकाख्यो नान्नासौ पुङ्कितो भवेत्। पुञ्जावलिः-मेलरागः (धीरशङ्कराभरणमेलजन्यः) (आ) स म ग रेि म प नि ध नि स (अव) स नि ध म ग रेि स मङ मतः " ३७२ मोक्षः | मझ | पुण्डरीकः---तान ग रि नि ध प म पुष्करप्रभवं यस्मादासीद्वाधमिदं पुरा । अतस्तु वाद्यभाण्डानि पुष्कराणि प्रचक्षते । आतोचं पुष्करं चैव श्रेष्ठ तौर्यंत्रिकं विदु । सर्वप्रयोगमुख्यत्वादव मन्दिमतं यथा । न पुष्करविहीनं हेि नाट्यं नृत्तं विराजते । तत्रैव हि श्रुतौ लोके तन्मुखं प्रतिपद्यते । तदेवं सिद्धमालिङ्गथध्र्वकं चाङ्किकै तथा। संस्थाप्य मण्डलेष्वेषां देवताः पूजयेत्तत पुष्पोपहारधूपैश्च बलिभिर्विधिवत्कृतैः नाम्रा चामन्त्रयेचैवभाचार्यः प्राङ्मुखशुचि ध्वनयः कल्पिता येषामभ्बोदाभा अमीषु च । नानावाचैश्च पुष्पैश्च बलिधूपैश्च पूजयेत् । पूजाविधानमेतेषां त्रयाणां भरतो मुनिः। स्वशाखे विस्तरं प्राह यथावश्चापि तद्यथा ।। बध्वाखेतेन विधिना त्वाङ्गिकालिङ्गयकोध्र्वकान् । देवताभ्यर्चनं कृत्वा ततः स्थाप्या महीतले । चित्रायामथवा हस्ते शुल्लपक्षे शुभेऽहनि । उपाध्यायश्शुचिर्विद्वान् कुलीनो रोगवर्जितः । मतिमान्गीतितत्त्वज्ञो मधुरोऽविकलेन्द्रियः सोपवासोऽल्पकेशश्च शुक्रुष्वासा दृढत्रतः । मण्डलक्षयमालेिष्य गोमयेन सुगन्धिना । ब्रह्माणं शङ्करं विष्णु त्रिषु तेषु प्रकल्पयेत् ।। आलिङ्गथं स्थापयेत्पूर्वं ब्रह्माणे पूर्वमण्डले अध्र्वकं तु द्वितीयेऽस्मिबुद्रनामि निधापयेत्। तिर्यगुत्सङ्गिकं सम्यग्वैष्णवे मण्डले क्षिपेत्। बलिषुष्पोपहारैस्तु पूजयेत्पुष्करत्रयम् । पायसं घृतमध्वत्तं चन्दनं कृसुमानि च । शुञ्जानि चैव वासांसेि दत्त्वालिङ्गथे स्वयंभुवः । मः गन्यः