पृष्ठम्:भरतकोशः-२.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ तुल्बमूध्र्वमुखं वामहस्तेनाक्रम्य तद्रणम् । दृक्षहस्तश्च धनुवो रालासंलिप्तयाज्यया। वाद्येनिपुणश्धात्यां खरस्थानानि कल्पयेत्। एकतन्त्रीवद्धराधारतारयुता बुधः पिनाकीलक्षणं प्रोतं पिताकिपदसेविना । पिनाकी दीरश्रमुखं निष्कले वाद्यमीर्यते । पिनाकीणाया याश्च कर्तव्या वस्तु काण्डत । चतुर्दशभिरेवैतत् मुष्टिभिः प्रमितं भवेत्। मैौवींबद्धं नयेदमिस्तन्त्रीं स्नायुमयीं पुनः । पञ्चमुष्टिप्रमाणेन सध्येतरकरश्रिता। सितगुग्गुलुचूर्णाक्तवाजिवालगुणेन च वादयेत्कार्मुकेनैव वामहस्तेन तत्परम् । सतालं तुम्बमादाय दक्षिणां संनिधापयेत् ॥ भूमौ निवेशयेत्तुम्बे स्थापयेदटिनीं ततः। अप्रभागममुप्रैव वामस्कंधेन धारयेत् ।। अधेोदेशे सुसंबद्धा रज्जुबाणासनस्य तु। क्रमेणानेन धनुषोऽशैथिल्यमुपजायते । एवं पिनाकवीणाया: स्वरूपं समुदीरितम्। मानाधिकाङ्गलिः क्रूरा राौ निष्कुटचारिणी। वालेोद्वेजनशीला च पिशुना छिष्टभाषिणी। सुरते कुत्सिताचारा रोमशाङ्गी महास्वना । पिशाचसत्त्वा विज्ञेया मद्यमांसबलिप्रिया। पिहितावतिसंलौ पुटौ स्यातां दृशां रुजे । सुप्तमूर्छितहर्षोंष्णधूमवाताञ्जनार्तिषु धांशग्रहे निधनमथ्यमरावरम्या षड्जर्षभेण रहिता लघुसप्तमा च । तारास्पद्स्फुरितपञ्चमका च नित्य मान्दोलिताख्यगमकेन मनोहरा च । मूर्छायां शुगान्धार्वा तानेन गमकेन च । गीतविद्भिस्सभाख्याता पिञ्जरी लोकरञ्जनी ।। ... कुम्भः ३७० हरिपालः धैवतांशा मध्यमान्ता पडजर्षभविवर्जिता । निषादाल्पा च विज्ञेया पिञ्जरी तारपञ्चमी । भापराग षडजन्यासांशगान्धारा निषादेन विवर्जिता । हिन्दोलसंभवा भाषा पिञ्चरी सम्प्रगीयते । पिण्डहस्तः-हस्तपाट रेफेण चोध्र्चहस्तेन क्रमात्स्यात्पिण्डहस्तकः । धकड धककड झैं झे झैँ पिण्डीपत्रम् देवपार्थिवशिरोभूषणे बलसन्धानतया चित्ररचनानि वर्तुः लानि पत्राणि पिण्डीपत्राणीत्युच्यन्ते । गीतालानुगो यत्र नानावाद्यविनिर्मितः। अल्पो यश्शब्दखण्डेो हेि थां तोधि दिगणान्तकः।। विरलाङ्गुलिकाः कुर्यात्पताकस्य पिशाचके । सानभेदे पिशाचेषु ताडनेविनियुज्यते । पिष्टकुट्टम्-मण्डलम् कुरुते दक्षिणस्सूचीमपक्रान्तां तथेतरः । ततो तक्षिणवामाङ्गीं भुजङ्गवासितां मुहुः । पर्यायेणैव कुरुतः तथान्ते भण्डलक्रमम् यत्र तपिष्टकुट्टाख्यं मण्डलं परिकीर्तितम् । पीडनम्-दन्त स्फोटने क्रमुकादीनां कोपे च परिकीर्तितम्। पुटपरिकर्म-(अवनद्धम्) द्विहायनस्य वत्सस्य चर्मणा कारयेत्पुटम्। वृद्धस्य वृषभस्यापि वधं कुर्याच चर्मणा। पुटकुण्डलिकां काष्ठः रथचत्रैश्च कारयेत्। प्रयुतैश्च प्रमाणेन भाण्डेषु पणवादिषु ॥ गौरीमतम्