पृष्ठम्:भरतकोशः-२.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवृत्त-करणम् ऊध्र्वमण्डलिनौ सूची चरणौ दद्वयश्चित: विचित्रत्वेन यलान्यपादो भवति वर्तितः । भ्रमर्थाऽथ त्रिकभ्रान्तिः परिवृत्तं तदीरितम् । अत्र कीर्तिधरो वाह्यभ्रमरीमपि मन्यते । परिवृत्तं स्यालयान्तरयोजने इति लक्ष्मणः। पुटद्वयाभिघातेन परिवृत्तो भवेद्यथा । धां झे धां ज्ञे धां दिणनं दिणन ।। परिवृत्तकरेचितः-अङ्गहाः नितम्बलस्ति रेवेितविक्षिप्ताक्षिप्रकलतावृश्चिकोन्मत्तकरिहस्त भुजङ्गत्रासिताक्षिप्तकनितम्बकरिहस्तकटीछिन्नानां फरणाना क्रमाः प्रयोगे परिवृत्तकरेचितः । प्रतीपयाविनी जङ्घा कथिता परिवर्तिता । ताण्डवेऽशोकमलेन नृपाप्रण्या मनीषिणा । परिवर्तिनी-ग्रीवा सव्यापसव्यचलेिता ग्रीवा यत्रार्धचन्द्रवत्। सा हेि नाट्यकलाभिझैः विज्ञेया परिवर्तिनी ॥ श्रृङ्गारनटने कान्ताकपोलपरिचुम्बने नाट्यdन्त्रविचारशैः प्रयोज्या परिवर्तिनी । परिश्रमणिका-पाटवाद्यम् क्रियते वादनं यत्र कर्तयां समपाणिना। क्रमादवधटेनापि परिश्रवणिका च सा । कर्तथैवघटाभ्यां या मिश्रा च समपाणिनैा। परिसर्पः-प्रतिमुखसन्ध्यङ्गम् प्रथमं दृष्टस्य पश्चान्नदृष्टस्यानुसरणं परिसर्पः। भाथ सागः दृष्टनष्टानुसरणं परिसर्पः। यथा-वेण्यां- कञ्चुकिनः, आश्स्रग्रहणादितेि वाक्यम् । दृष्टनष्टप्रायो हि कांयन्तरव्यासङ्गात्कुरुकुलक्षयेो भीष्मवधेन ३५९ स्थानपरितोषसूचितेन दुर्योधनस्थायुक्तचेष्टितत्वेनानुसूत इति भक् तस्यार्थस्य परिसर्पणात्प्रसरणात्परिसर्पः । परिहारः--संगीतश्रृङ्गाराङ्गम् नवोढायाः कामौढिपिशुनं मदैवदर्शनं परिहारः । उक्तस्य परिहरणम्। वेण्यां अश्वत्थामाङ्के दुःखितोऽहमित्यादि मतीनामनुरागातिशयशैसिनः चेष्टाविशेषवेषाद्धः परिहार परिहासः-क्षणम् यद्ग्राम्यै भवेद्वाक्यै गुरुणामधिकेष्वपि। तथावसरभासाद्य परिहासस्स कथ्यते । यथेोतरचरिते – तमसाधाक्यं, आयेि वत्सेतेि । प्रम७खासमारब्धमुद्दामरतिवर्धनम् अन्योन्यहसितं सद्भिः परिहासो मुनेर्मतः ! गीतगुण परिहार (हास पदैर्युक्तं परभाग्योपहितम् । गीतं हायरसोदारंपरिहासं विटप्रियम् । स्नगुण परेङ्गिता-श्रुति गान्धारस्य द्वितीया श्रुति भः आन्दोलिकाख्यहस्तयाङ्गुष्ट तु विरले यदि। पर्यङ्को देवता विष्णुस्तत्रैव विनियुज्यते । पाल्कुरिकि सोमः भोजः प्रागुक्तकरणजातिं श्रयतेऽवसानतो यस्या त्रिलयोऽपि हि नृत्यविधौ पर्यवसाना तु सा ज्ञेया ।। नन्थः