पृष्ठम्:भरतकोशः-२.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदस्साम व दानं च वयं नेिष्फलतां गतम् । उद्धरेद्दण्डमास्थाय थस्मात्तत्परिवर्तकम् यथा- रामाभ्युदये कूटसंधिना िनष्फलीभूतो रावणः स्वरूप - गास्थाय दुरात्मन् लक्ष्मण इत्यादि तस्य वाक्यम् । अन्ये तु प्रकृतस्य कार्यस्य दैववशाद्न्यथैव परिपाकः स परिवर्तकः । पक्षा-दुर्योधनः सदसि प्रविश्य भीमवचनादुत्थित सागरः । तालप्राणे लयेऽङ्गम् आवृत्तेः पादभागादेः परिवर्तनमिष्यते । भव पाद् इति एककलद्विकलचतुष्कलादिषु प्रयुक्तः पादशब्दो परिवर्तनम्-पूर्वरङ्गम् यस्माञ्च लोकपालानां परिवृत्तिपतुर्देिशाम् वन्दनानि प्रकुर्वन्ति तस्माब परिवर्तनम् तुष्यन्ति लोकपालाश्च प्रयुक्त परिवर्तने । परिवर्ताश्च चत्वारः पाणयस्रय एव च। ३५८ परिवर्तः-हस्तप्राण पार्श्वभागपुरोभाषं प्राप्तो यो नटने करः। परिवर्तरसमाख्यातो नाझा हतविशारदैः । ताललये इदमङ्गम् । गीते वा नाट्ये वा पादभागानामावृत्ति रेव परिवर्तनम्। गीतनाट्योरन्तपर्यन्तं तालस्य पुनःपुनरावर्तनं तालशाखे परिवर्तनमित्युच्यते वर्णालङ्करः (सञ्चारी) त्रीनारोहेत्यरान्फू लङ्घयित्वा द्वितीयकम्। परिवर्ते ह्यलङ्कारे प्रवृतिष्ठङ्गिता पुनः । भरतः

अां तृतीयं च ततश्चतुर्थे गायेद्यदासा प्रथमा कला स्यात्। द्वितीयतुर्याव पश्मं च । गायेद्वितीया तुमता कळेयम् तृतीयमादावथ पञ्चमं च षा तु गायेत्तु कला तृतीया । तौ तुषष्ठावथ सप्तमैं च गायेद्यदा सा त्रिकला चतुर्थी। तै पञ्चमं सप्तममादिमं च स्वरं यदा गायति पञ्चमीयम्। एवं कलाः पञ्च भवन्ति यत्तालङ्कार उक्तः परिवर्त एष ।। सगम रिमप गपध मघनि पनिस परिवर्तितम्-हस्तकरणम् कनिष्ठाद्यङ्गुलीनां चेन्निष्क्रमो बाह्यतः क्रमात्। तदा तत्करणं धीरैःपरिवर्तितमीरितम् । एरिवादः-नाट्वालङ्कार धत्र्मना । यथा-वेण्यां ते तस्य मे इत्यादि दुर्योधनवाक्यम्। परिवादिनी-वीणा विपञ्ची सा तु तन्त्रीभिः सप्ताभिः परिवादिनी । विपञ्च्यां लौहतन्त्रीपञ्चकम् । परिवादिन्यां सारीद्वयमधेि कम् । लोहतन्त्रीसप्तकम् । रञ्जकतालाभावे सारीद्वयमधिकमिति सम्प्रदायः । तयोरन्यत्सर्वे समानम्। परिवाहितम्-शिर परिमण्डलिताकारभ्रामितं परिवाहितम्। लजाभरोद्भवे माने वलभानुकृतौ तदा । . विस्मये च स्मिते हर्षामर्षयोरनुमोदने। विचारे च विचारज्ञाः कार्यमाहुरिदं शिरः। पार्थात्पार्श्व शिरो नीतं पर्यायैः परिवाहितम् । मस्तकं मण्डलाकारभ्रमितं परिवाहितम् ॥ स्कन्धौ किञ्चिदिवाश्लिष्यदेनदारात्रिकं मतम् । हर्षेऽनुमोदने क्रोधे विचारे विस्मये स्मिते ।। लज्जाकृते यथा भने प्रियानुकरणेऽपि च । कार्यमाहुरिदं तद्ज्ञाः पराभिप्रायवेदने ॥ परिविष्टहिमांशुकम्-नृत्करणम् प्रत्यालीढे स्थितिः पूर्व पाश्चाभिगमनं शिरः। दृष्टिः प्रलेकिता हस्तः स्वीविद्भाङ्खयो मतः। हरिणलासिता चारी परिविष्टहिमांशुके ।। हरिणवास्तिा गतिः । यथा कुञ्चिते वलेिते पादतले स्वस्तिकतां गते । उछुख्य सङ्गते यत्र वारितान्तमिमां जगुः। हरिणत्रासिताभिख्यांचा चारीविचक्षणाः। । कुम्भः