पृष्ठम्:भरतकोशः-२.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्यागच्छति पूर्वे यमिन्वै प्रस्तुतं करणजातम् । त्रिविधेऽपि तु लक्योगे पर्यवसांना तु सा जातिः । भरतः पुष्करनाछे जाति पर्यवगच्छतेि पूर्वे यस्मिन् वैमरुतुतं करणजातम् त्रिविधेऽपि तु लययोगे पर्यवसाना तु सा जातिः। अभिनवगुप्त पाठ तलणुष्पपुटापविद्धवर्तितनिकुट्टकोरूद्वताक्षिप्तोरोमण्डलनि - करिहस्तकटछिन्नानां दशानां करणानां क्रमात्प्रयोगे पर्यस्तकाङ्ग पर्यता-पुष्करवाचे जाति तार्धे तां तां दोघे दोह्वामित्यक्षरैस्तु संयुक्ता पर्यस्ता जातिरियं मध्यमपुरुषेषु कर्तव्या । अभिनवगुप्तसपाठ एकैकाक्षरचरितं यद्वाचं सर्वमार्गसञ्चारा । पयैस्तेति च विज्ञेया सा समस्तान्विता जातिः ।। पर्यायगजदन्तकः-चालक लुठिते तिर्यगेकस्मिन्करोऽन्यः प्रसृतः पुरः। पर्यायात्करयोज्ञेयः पर्यायगजदन्तक पर्यायोवृत्तम्-पादमणि अङ्गुलीष्टभागेन थितयोः पादयोद्वयोः। एक: पाद: पुरोगछेदपरः पृष्ठतो व्रजेत्। उत्पुत्योन्त्य पर्यायादेव यत्र क्रियां कुर्वांते चरणौ ततु पर्यायोद्वतमीरितम् । उपासनमुपाख्यानां विषयेघूपसेवनम् पालपृष्ठ पर्युपासनम्-प्रतिमुखसन्ध्यङ्गम् क्रुद्धस्यानुनयो यस्तु भवेत्तत्पर्युपासनम्। यथा-रन्नावल्यां विदूषकवाक्येन राजा अनुनीतः दुर्वारा मित्यादि पठति । अभिनयः रामचन्द्रः-तदेव मान्त्वनमित्याह। क्रद्धस्यानुकूलनं सान्त्वनं । यथा--रामाभ्युदये मारीचं प्रति ऋद्धस्य कोपशमनार्थं लोकखये त्यादि प्रहस्तस्य वाक्यम् । ज्ञेयः केदारवद्भिः केदारः पर्वताश्रयः । अस्मिन् रागे रिपौ नस्त: । ग्रहांशान्यासः षड्जस्वरे । पर्वतनारदीयम् एतन्नामा ग्रन्थो नोपलभ्यते। अच्युतरायकृततालाब्धौ वीणाया विचारे अयं ग्रन्थः स्मृतः। यस्मिन्नितिहासार्थाः छन्दोभिः संस्कृतेन बध्यन्ते । बह्वरसपर्ववन्धो भवति महाभारतप्रभृति । पर्वतमञ्जरी-मेलरागः (कामवर्धिनीमेलजन्य) ( आ) स ग प ध नेि स. (अव) स नि ध प ग रेि ग म स पर्वमणिः-मेलरागः (खरहरप्रियामेलजन्यः) ( आ ) स रि ग म प स (अव) स नि ध प म ग रेि स पलवौ बर्तितौ चेत्सा सवेिलासमनोहरैः । निरवादि तदाधीरैः पलुवाभिधवर्तना । अत्युल्बणाध्वनिम्.ि .....पूर्णभावा गान्धारधैवतरवोचित [ मन्द्र धांशा......भवति पछविका विभाषा । धांशन्यासग्रोपेता पूर्णा गपतिमोल्वणा। तारमन्द्रा च गान्धारं थावत्पलविकेष्यते । पछत्रैौ-नृत्तहस्तौ व्यावृत्या तु भुजादूर्ध्व प्रसार्यं परिवर्तितः। अधोमुखौ पताको चेत्स्वस्तिकौ पलवौ तदा । शिथिलौ मेनिरे केचित् पिताकौ कराविह यदा नतोन्नतौ स्यातां पद्मकोशाभिधौ करौ । शिथिलौ मणिबन्धस्थौ पुरो यद्वा स्वपाश्र्वयोः। तदाहुः पलवौ केचेिन्नृत्तविद्याविशारदाः । पताकौ विबुधाः प्राहुः स्थाने तौ पद्माकोशयोः ।