पृष्ठम्:भरतकोशः-२.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शम्बरी १२ सर्पिः नन्युः शबरी-रागः शुद्धमतः –मेल: बदनलन्यः कछुभाभवत्या यां स मध्यमझ ! ( ऑ; स र म य ध नि स गतारा स्पषज्ञा च पञ्चमेन विद्यार्जिता। (अ) स ति' स वि समन्द्र स परिया कर्तच्या करुणे रसे ।। जगदः आषाढ्याख्यय एवलक्षणं सावेरीरागस्थंयुतम् । प्रथधै अभ्यासेन विना। यनु रागण वयक्तिकारकम्। रुशे शम्बर्या इति सूचितम् । शरीरेण सहपत्रं शरीरं तप्रचक्षते । अभ्यकेषु ग्रथा गन्धः कान्तिभुक्तफलेक्झिम } शैर्दि-तनः भयेक्षुदण्हें माधुर्य शरीरे स्निग्धता सथा । मध्यमग्रामे भारदीयतानः अन्धुजन्मकृवाभ्यासाद् झनायोगमिच्छबार्चनात् । प नि स ग ग शरीरं प्राप्यते पुण्यैरभ्यसशैत्र दृश्यते । सोमेश्वरः

अन्तरेण तसं रागयोक्तिनिबधनम् ।

अंशो धैवतकत्वरः कुरतिवेदन्ते च षड्जस्वर, शरीरेण सहपत्रं शरीरं तत्समीरितम् ।। मापन्यासकमध्यमे यदि भवेत्सा मूर्छना मन्दिनी । गान्धारेण च पञ्चमेन रहिवश्चेद्भीमसेनप्रिय शरीरभेदाः स्तनः स्यात्.....भयानकरसे रागस्तदा शारदः । चतुर्भिश्च भवेनछ काडर्ड मधुरं तथा। पशले ऽङ्गभङ्गीति चैपं ळक्षणमुच्यते । चैत्रतांशान्तोऽपन्थासस्थितमध्यमः। : आधारपद्मापेतः शरदतारसप्तमः॥ मनः सङ्गीतरत्नाकरकरः । अयं देवगिरीश्वरस्य यादवकुळाभरमस्य सिङ्गणदेवस्यास्थानकविः । अस्य पिता काश्मीरादागत इति .., रानाकरपरिचयादनुमीयते । नाशक्ष- अयमभिनवगुप्तचर्यमतं भावप्रकाशनकारः। अर्थं सैकतख्यभाठरपूज्यप्रभवासी । कृयाख्याननाद्हीयेंत्र रचकरं रचितवान् । काळः के..198. कृष्णभट्टतयः । अनेन भावप्रकाशनप्रदीयव्यपन्थौ वि- चितौ । काव्यप्रकाशोऽप्यस्यैवेति भावप्रकाशव्याख्याकारो बलि। काव्य प्रकाशाभिनर्वभारती भृङ्गप्रकाशतमिलषितार्थचिन्तामणि दैवे दूतद्वन्द्वे गतौ गद्यं लघुः । अन्धकारानुदाहरति । सोऽयं सरदादेव्याः प्रसादादिशङ्कते ० ० s s s s हमीरः पाध्यायार्तिदुपलक्षणं नाट्ये सर्वमतानि च अधीतवानिति शर्मिष्पकारक–देशीताल तेनैवोक्तम् । क्री. ११५० कालीनः ताले थानन्तरं शपाणिमण्डपकारकं । शरदाभरणः-देशीताः पर्यङ्कविद्यतौ पद्मभूगोऽथ स्नेयशब्दकौ } ऽ।ऽ । ऽ । ऽ गोपहिए: सार्वभरणे पलतलश्श्च-पुटयः। आदौ बिन्दुह्येनान्ते निश्शब्देन समन्वितः॥ शमणिः-मेललागः (कामवर्धिनीमेलजन्यः (आ) स रि ग म ध स बंयुटाव्यः पक्ष पक्षसुटः, , षट्रपितामुलक, (अव) स नि ध प म ग रि स संघटक, बहुः। एते भार्गलाश्च)