पृष्ठम्:भरतकोशः-२.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५८ शन्तिौ पञ्चमं लघुकर्तव्यमष्टमो गुरुरिष्यते । इदं बीभसरसे विनियुज्यते । शेषास्तु पढ़ता ज्ञेया भङ्गश्चचपुटे मतः। शान्तः--रसः मध्यमोत्तमपात्राणां संग्रामविनिवर्तने । अथ शन्तो नाम शमस्थायिभारमको मोक्षप्रवर्तकः, स तु टक्करागेण गतव्या शशिलेखा ध्रुव। सदा । नान्यः तस्बज्ञानवैराग्याशयशुद्धदिभिर्विभावैस्समुत्पद्यते । तस्य पत्र नियमाध्यारमध्यानधारणोपासनसर्वभूतदयालिङ्गग्रहणादिभिरनुः शूद्रः--तत्र: भावैः प्रयोक्तव्यः। व्यभिचारिणस्तु निर्वेदस्मृतिधृतिसर्वाश्रम नि-लेपः, घडवः शौचस्तम्भरोमाञ्चादयः। प म ग रि स ध ईस्ट निमितमासाद्य न्ताद्भविः प्रवर्तते। शहन-मेयगः पुनर्निमिसापाये स शान्त एयोपलीयते ॥ ! आ ) स ० रि ८२ ग म ० ० ची नेि ० स स ० नि ध % प म१ ग२ रि २ स 'मेललक्षणे झान्तरसविभावादिविषये विस्तरेण वक्तव्यं यत् तरसर्व- मभिनवभारत्यां द्रष्टव्यम् । शकामुखी–मेरागः (हनुमतोडीमेलजन्यः) आभ्यन्तरश्च बाह्याघ्र विकारा। यन्न संयताः। (आ) स हि म ग म ध नि स यस्य भावस्य श(म्यन्ति स शान्त इति कथ्यते । (अव) स नि ध प म रि म ग स भरतः न जायनः शसा अभिनयः अङ्गाः शत्रस्यान्नृत्यदस्तानां वैचित्र्यात्मविवर्तना । जानुयुग्मयुतौ हस्तौ करुण इष्टिरेव च । पदयोश्वबन्धाख्या चरी नटनभावना । करमार एवं प्रकारनटनं प्रथमे शान्तिजस्य तु । अयापाराः करयेयेंऽत्र विचित्रार्थावबोधकः। हलायुसङ्गमनमनै पादावूरुप्रवर्तते । ते रसृता वर्तनस्तत्रैतः शाखाः परिकीर्तिताः। कुम्भः चारी स्यान्नटनं व्याप्तौ चक्षुषोरवलोकितम्। एतादृशनृतिः कुर्यात् शान्तिजस्य द्वितीयके । नन्दीश्वरः आहूं किञ्चन निश्चित्य तत्साधनपरिग्रहे। सुइत्स्वपि स्वधीगुप्तिः शाठ्यमित्यमिधीयते ।। शान्ता–नायिका भभावविवेकः सुस्खिनी नित्यसन्तुष्ट समा मानावमानयोः। शातवाहनी--भाषाङ्गरागः अनसूया। हालैमाना हीना विगतमत्सरा ॥ घेवतांशग्रहन्यासा निसर्फ। तारवर्जिता । ड़एकापरा। नित्यमपकारपरेष्वपि संवातिसंगतियुता भाषी शतबाहनी । गम्यानुपधरस्येव या सा शन्तेिति कथ्यते ॥ वैषतस्य प्रथम श्रुतिः । शतानन्दक/लगानम् शतानन्द्य सम्बन्धि कपालेन यदीरितम् । तद्नं पञ्चपाणौ स्याद्भागे स्यात् षड्ज्ञकैशिके । वर्णः सञ्चार संज्ञः स्यात्प्रस्तारेऽथ प्रवर्यते । बरसुरमुकुटेत्यादिानम् । फ़म्म; शान्तिकृत्-तानः षड्जग्रामे रिपहीनौड्यः म ग स नि ध