पृष्ठम्:भरतकोशः-२.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६० भरतः शङ्करच-श्रुतिः नांयिकासु प्रयोहडया संहितानिथर्शने ।। तालः पाट झरेण स्याच्छालिनी मालवे मता ।। पद्मस्य चतुर्थी श्रुतिः। जगदेकः (ध) कौमुदिचन्दूोस (छाय) कौमुदी चन्द्रोऽसौ शङ्क_-वीण राग नाम नकुटादिर्वाणलक्षणे द्रष्टव्यम् । शार्दूरमञ्जरी-मेलरागः (हरिकम्भोजीमेलजन्यः) | -पादं एकादशाक्षरघृतम् । मतता (आ) स रि म प नि स शारी–रोगः (अब ) स नि प म ग र स मध्यप्रहांशा धन्यासा ममन् ककुभोद्भया। रङ्गस्यानं च तारा च शवरी स्यात्पवर्जिता । शार्दूलः-मेलरागः (हनुभट्टीमेलबन्य) सोमरजः (आ) स रि प म ध स. (अब) स नि ध नि प म ग र स शास्त्रकाव्य-श्रव्यकाव्यम् शाखं यत्र कवीनां रहस्यमुपकल्पयन्यनल्पधियः । तदतिविलस काभन्दकीयवच्छास्त्रकाव्यं तु ।। शार्दूलविक्रीडितम्—एकोनविंशत्यक्षवृत्तम् असजसततगः भरतः शेखरः---हृतः शली-रागः सकिलोमरयोर्महेि धनुर्भङ्मये । अलकेरपीडने मुष्टिः कार्यस्सोऽयस्य लोकतः ॥ धन्यासधरा रिबहुला सन्यासंमध्यवरा प्रन्तोदञ्चितपञ्चमरिनिपरित्यक्ता मत र द्धिता। दूरान्दोलितशेषनिस्वनयुता शृङ्गारशेष पुनः शार्दूलीति महर्षिभिर्निगदिता पुष्पायुधे। देवता । शिखरस्य कपित्थस्य तथा सूचीमुखस्य तु। नान्यः भवन्ति वर्तना मुष्टिवर्तनश्च प्रक्ररतः । सांशन्यासमहापन्यासमथ्या चैवतेशंका मतरा निपरित्यक्ता शर्टी परिकीर्तिता । । शिखरख४कहस्तः इद्दश्यप: तिर्यग्बध्वा तु शिखरं तन्मुखे खटकमुखः शामेिल-मेलf (खरहरप्रियामेळखान्य) शिखरखटकस्रकिलोयं प्रोच्यते बुधैः। ( आ) स रि ग म र म ५ नि ध नि प ध नि स पॅरोभागेत्वयं हस्तं पृथूरत्यां नियोजयेत् । (अब ) स नि ध नि प म ग रि ग रि म ग स मध शिखरिणी-सप्तदशाक्षरवृत्तम् शालिमक-मेलरागः (झकारध्वनीमेलजभ्य) ( आ ) स रि ग म प ध नि स शिखा-धृतिः (अब) स नि ध प म ग स रि स शवभस्य प्रथम श्रुतिः / यमलभ । शालिनी, धृवावृतम् आद्यश्चतुर्थको यन्न पमष्षष्ठ एव च । गुरुर्भवति सा ज्ञेया विद्वद्भिः खल शालिनी ॥ तैसीनं नैवलं चैष या दीणि सर्वशः। सुप्रतिशत पारें दिखाया हूँ ख टन" | भ