पृष्ठम्:भरतकोशः-२.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५४ पूर्व हि संयुगे चासन् क्षोणीन्द्रा ये महारथाः। तेषु किन्नाम ने धृतः संख्ये शत्र स्खसंज्ञया । यः शिख़रान्तर्गतान्नष्ठ इतराऽसङ्गतः तर्जन्याद्य यतसिंश्लष्टा शङ्हतः प्रकीर्तितः । अंसभागेत्वयं हस्तः विष्णोइराद्धनिरूपणे । अङ्गुलिभूषणम् (वर्णालङ्कारः) सासा निघानिनिधपः धधापमपापमग, आसागरगागा -गतालङ्कारः (अठकालभेदः) ब्युर्गुरुश्च भवति लुखुशेखरतालके राज्ञश्च मद्रतालेन गीयते गीतकोविदैः ॥ पीतसारः -हस्तः धृत्वाङ्गुष्ठं करे वामे कुर्वतीं शिखराकृतिम् । शत्रयोगस्तद्धे छूतश्शब्दो विधीयते ।। नागमः शॐ निर्देषमादाय नाभिं तस्य समुद्धरेत्। एकादशाङ्गुलायामं कर्तव्यं शिखरं ततः । क्रमशो दीयमानं च धातुशिक्षकनिर्मितम्। अर्धाङ्गलं मुखे भ्रमन्तरा माषमात्रकम् । विधार्य करयुग्मेन श्वासेनापूरितोदरः अद्ध कराक्षरैः पटै हुं फें पटसमन्वितैः । शङ्कम्-करणम् स्थानं त्राहं करौ यत्र सन्दंशे। रेचिौं पुनः आदेशपादात्पादोक्तसङ्गतैौ शङ्नाम तत् ।

–तन

मध्यमग्रामे रिधहीनौडुवः । नि प म ग स उत्खातनाभेदशङ्कस्य शुद्धचैकादशाहुच्प् । सुषिरं घतुनिष्पन्नं मधुसिक्तकनिर्छितम् । हीयमानाकृतिरयं शिखरस्य प्रदेशतः। सुषिरस्य मुखे रन्तुं दधज्योन्मितम् । मध्ये माधप्रमाणेन रन्ड्रेण समळङ्कतः । वृतः कुलीरइस्तेन भूरिश्वासघृतोदरः। में चुं चूं चें गातिभिरित्येतत्कथं बोधविधायकः ।। शङ्कतालः - देशीतार्कः शो द्वे ल्युसंयुतैौ।। ९ १ ।ऽ शुद्धहस्तः शिखरन्तः कनिष्ठी विधयाष्टकमलः आच्छादयेत्तथा सर्वाः शाखाः शब्दोऽथ देवता। विष्णुस कथितशाब्दं विनियोग उदीरितः ।। शङ्किनी-श्रुतिः मन्द्रगान्धार द्वितीया श्रुतिः। सुषिरे स्वरपाटख्ये प्रधानं शङ् उच्यते । यतः प्रथमतः शत्रुघ्नस्सर्वत्र साध्यते । यशसि मङ्गळे शन्तौ कर्मण्यपि च पौष्टिके। बिभर्ति नीलजलसपलाशश्यामले इरिः । पुण्डरीकेक्षणः सम्यक् प्रष्टुं सव्येन पाणिना । विष्णोर्लक्ष्मीमुखाम्भोजचुम्वितेलाननेन यः। चुम्ब्यते तदुणान् वक्तुं शक्तः को नास मानवः । प्रोद्धुरैः पृथिवीभारकारिसैन्यसमन्वितैः । इष्यतेऽद्यापि शस्य स्वरसंज्ञाभिराहवे । शKनाहस्तः पञ्चमाभिख्या मध्यभं चापि वाञ्छति । अपवेष्टितपश्चेत् हंसपक्षमिधः करः। शङ्किन्यां युज्यते साक्षात् करोऽभिनयवेदिभिः।।