पृष्ठम्:भरतकोशः-२.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शङ्कराभरणरागथनम् अत्र विसरव्रणीतेन मन्यैमरा भग्नचरणेन भयिषतवप्रश्न मर्मणि पृशती देना यागारम्भेण प्रतीयते । शभरणराग्नम् महेशमौलीग्दुसुधातितृप्तः कुरफण/स्थूलमश्रदोषः ? भुजङ्गमूर्तिः कमनीयकीर्ति वैिराजते शङ्करभूषणाख्यः । क्रिड वीणातिकरो धनागमूलनिवासिनीम्। शङ्कराभरणं ध्याये सपंवृतारिणम् । यथार्थविषयादुद् िभिषथे मलि वा न वा। अलं नाम त्रिदुः स्वर्धयभिचारनभिरुप् तामेत्रानिष्टविषयां भिया शोऊन वन्वताम्। निवर्तन च सराहुरशीति भूयश्न भधाद्यैः रा' त्रिनाम: शङ्का-व्यभिचारिभावः चित्राभिनय सन्देहात्मिका स्त्रीर्नःचप्रभया चंद्याभिग्रहणकृपापराधपाप पताकधं पुणेभले बलिने तकरार्थक । कर्मकरण दि बैिभधैस्तपझते। सा मुटुमुहुरघलेकनवकुण्ठ पुरोभाने कर्तरी तु चलित चाषशधके ॥ नमुखशोषण जिपरिलेहनमुखवैवर्थत्वरभेदवेपथुशुष्कोट् पुरोभागे तु सभ्रीं ह्रदूये मुले तथा । कण्ठायास सधम्र्यादिभिरनुभवैः प्रयोक्तव्या अनक़रसंव- चालयेचापि शङ्कर्या कटकाविचक्षणः । रणमपीच्छन्ति केचित् । तच्च कुशलैरुपाधिभिरिनेिपलक्ष्यम् । शङ्कचः-मेलधः (भवनमलजन्यः) सा च कदाचिर-स्मिन् । यद । सापराधघोरात्मपरयोः परो। ( आ } स ग रि ग म प ध नि स राजादिना दण्ड्यते । कदाचिन् परस्मिन् । यदा विकाराकुलतथा (अ) स नि प म ग र से कृतदोषस्वेन परसंभक्रियते । शङ्किता–दृष्टिः अनर्थप्रतिभा शङ्क। परञ्र्याच्च दुर्नयात्।। किङ्किञ्च स्थिरा किञ्चिदुन्नता। तिर्यगायता । स्टुर्नथाद्यथा—नवस्य सागरिकां प्रतिह्रिया सर्वस्वेति गूढ़ाचकिनतारा च शङ्किनी दष्टिरिष्यते ।। राजवाक्यम् दृश्याद्तनिवृत्ता च मुहुलोला स्थिरोन्नता । द्र शङ्कमुत्तमथवलम्वत इति नचन् तद्यथा-शङ्क भानुमतीमिति दुर्योधनो विदूषकमाह । तिरधीन यथा गूढ़ा तथा चकितत्तारकः । सागरः सा दृष्टिशङ्किता प्रोक्ता शङ्कायां पूर्वसूरिभिः । हेमन्द्र अझराज रद॥४ झे सुखं कुत्सयति या सा शीत्यभिधीयते ।। आत्मौथा च प्रोस्थेति सा पुनर्द्रत्रिधा मता। आत्मोत्था तु परिज्ञेया दीनष्टविलोकनैः। परोत्थावङ्गचेष्टाभिर्विज्ञेया भावबिदैः। शारदातनयः नातिस्थिश निवृत्ता द्रगीक्षिषद्हरुमुखी । ज्यामूढवायता। तियें तृप्तिस्मच्छङ्कितानां च शङ्कायों मेनिरे बुधाः। परीथा यथा - प्रीते पुरा पुररिपौ परिभूथ मत्थन् वत्रेऽन्यतो यद्भयं स भवनहंयुः। तन्मर्मणि स्पृशति मा मतिमन्नमद्य |वत्स शान्तमथवा देशकरधरोऽसि । शङ्कः नाट्यशास्रत्र्याब्यातां एषः सयूकवेः धूम इति कैश्चिदुकम् । कश्मीरराज्ये अयं सन्त्री आसीन ! अभिनवगुप्तः औशक इति बहुमानोपपदेन स्मरति । रससूत्ररुग्राख्याने अनूदितमम्ए मसम् । तैरतचे 800